पृष्ठम्:आयुर्वेदप्रकाशः.pdf/२०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४ ॥ आयुर्वेदप्रकाश । १९७ मत्रेणानेन मन्त्रज्ञो जलं चुलकमात्रकम् । सप्तवाराभिजप्तं तु पाययेद्तचेतनम् ।। ९६ ॥ सर्पादिविषवेगेन सद्यो निर्विषमाप्नुयात्।। त्रिवारमेव पानीयं दातव्यं न पिवेद्यदि ॥ ९७ ॥ सुखमध्ये तदा सेकाः कर्तव्यास्तजलस्य हि । अथवा मस्तके तस्य तर्जन्या ताडयेदुधः। त्रिवार मत्रपूर्व तु निर्विषो भवति क्षणात् ॥ ९८ ॥ अथ वृश्चिकविषहरणमत्रः ॐ कालो विछ कर्तरीयालो सोनानी चॉच रूपानो पत्रोरो बिछू उतरे तो उतारु न तो गरुडमो हंकारु आवेगो मोर खावेगो तोड बिछु विनरे तो हाक हलोला करे मेरी भक्ति गुरुकी शक्ति फुरो मत्र ईश्वरोवाच ॥ मन्त्रेणानेन मन्त्रज्ञो भूत्या करगृहीतया । मार्जयन्मत्रमुच्चार्य सप्तकृत्व त्रिवारकम् ॥ । ९९ ॥ सद्यो निर्विषता कुर्यान्नरं वृश्चिकदंशितम् । बर्हिपिच्छादिना वाऽपि मार्जयन्नाशयेद्विषम् ॥ १०० ॥ अथापरो वृश्चिकविषहरो मन्त्रः-> नमो पुनपुरो ॥ मार्जयन्मुखबातेन मूत्रेणानेन मङ्गवित् । तिस्रो रेखाः प्रकुर्यातु सरला भुवि चात्मनः ॥ १०१ ॥ सन्मुखास्तासु मन्त्रेण रेवैका तिर्यगायताम् । प्रकुर्वन्निर्विषीकुर्यान्मत्रावृत्या मुहुर्मुहुः ॥ १०२ ॥ । मुहुर्मुहुरिति २१ वार, अनुभूत मन्त्रद्वयमपि । अथोप अर्कसेहुण्डधत्तूरलाङ्गलीकरवीरकाः । गुञ्जाहिफेनावित्येताः सप्तोपविषजातयः ॥ १०३ ॥