पृष्ठम्:आयुर्वेदप्रकाशः.pdf/२१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९९ ( १४ ॥ आयुर्वेदप्रकाशः । बब्बूलवकषायेण भङ्गां संस्वेद्य शोषयेत् । गोदुग्धभावनां दत्त्वा शुष्कां सर्वत्र योजयेत् ॥ १११ ॥ इति भङ्गाशुद्धिः। अथ विपतैलम् गृळीयात्काचयन्त्रेण विषस्यागरुसत्त्ववत् । तैलं तेन रसो मधैः क्षुत्कारी स महान्भवेत् ।। ११२ ॥ एवं धत्तूरबीजादेस्तैलं ग्राहृ विधानतः। योगे सर्वत्र युञ्जीत प्रोक्तमानेन नान्यथा ॥ ११३ ॥ अथ विषत्रजपातः रङ्ग विषं टङ्कणमूषण च् तुत्थं समाशं कुरु देवदाल्याः। रसेन पिष्टो विषवन्नपातो रसो भवेत्सर्वविपैकहन्ता । ११४॥ निष्कोऽय संजीवयति प्रयुक्तो ब्रुसूत्रयोगेन च सर्वथैव । जटाविषेणाकुलितं तथाऽन्यैर्द्रष्टैर्विषंचूर्णितमातुर च ॥ ११५ ॥ रङ्गं वङ्गभस । इति विषवत्रपातो रसः । अथ लवणभेदी । सुधानिधिः पिष्टं पाशुपतृप्रगाढममल चैकशः वयम्बुन सूतं धातुयुतं खटीकवलितं तं संपुटे रोधयेत् । अन्तःस्थं लवणस्य तस्य च तले प्रज्वाल्य वह्नि हठा च्छुटुं ग्राह्यमथेन्दुकुन्दधवलं भसोपरिस्थं शनैः॥११६॥ तद्वलद्वितय लवङ्गसहितं प्रातः प्रभुक्तं च यै रूर्व रेचयति त्रियाममसकृत्पेयं जलं शीतलम्। एतद्धन्ति च वत्सरावधि विषं षाण्मासिकं मासिकं शैलोत्थं गरलं मृगेन्द्रकुटिलोद्धृतं च तात्कालिकम् । पांशुपटु खारीलत्रणम् । वज्यम्बुना वीदुग्धेन, चैकशः। सूत च पिष्टम् । मृगेन्द्रकुटिलोद्धृतं सिहश्मश्रुभक्षणजनि b