पृष्ठम्:आयुर्वेदप्रकाशः.pdf/२११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२० ० आयुर्वेदीयग्रन्थमाला । [अध्यायः तम् । रसकर्ररवदस्य प्रक्रिया । इति सकलविषनो लवणभेदी सुधानिधिरस । अथ क्षारकल्पना क्षारवृक्षस्य काष्ठानि शुष्काण्यग्नौ प्रदीपयेत् । नीत्वा तद्भस्म मृत्पात्रे क्षित्रा नीरे चतुर्गुणे ॥ ११८ ॥ विमर्च धारयेद्रात्रौ प्रातरच्छ जलं नयेत् । तन्नीरं कथयेद्वह्नौ यावत्सर्वं विशुष्यति ॥ ११९ ॥ ततः पात्रात्समुद्धृत्य क्षारो ग्राह्यः सितप्रभः। चूर्णाभः प्रतिसार्यः स्यात् पेयः स्यात्काथवस्थितः। इति क्षारद्वयं धीमान्युक्तकार्येषु योजयेत् ॥ १२० ॥ इति क्षारकल्पना। इत्यायुर्वेदप्रकाशे श्रीमदुपाध्यायसारखतकुलावतसकाशीनिवासिबीमा वव विरचिते विषोपविषादिसाधनाध्याय समाप्त । समाप्तोऽयमायुर्वेदप्रकाश ।