पृष्ठम्:आयुर्वेदप्रकाशः.pdf/२१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आयुवंप्रकाश प्रमाणतयपन्यस्तान ग्रन्थानां ग्रन्थकर्तृणां च नामानि । ऍसपद्धति ४-१९ इत्यादौ । वेग्भट (रसवाग्भट ) ४-२४ इत्यादौ । रेंसरनाकर ८-२२ इत्यादौ । भास्कर १३-२ इति । रसँचिन्तामणि १३-१६ इत्यादौ । महेश्वर १४-५ इत्यादौ । शिवागम १४-२६ इत्यादौ । रसार्णवतत्र १६-१७ इत्यादौ । बृहद्वशिष्ठपुराण १७-१२ इति । 4 • १ अय ग्रन्थ श्रीबिन्दुपण्डितविरचित , तथाच तद्भन्थस्यारम्भलोक , ‘नवा निष्कपट निरञ्जनधिया निविन्नमीशश्रियामायुवेदविदा मुदे सुभिषजामेष मया बिदुना । ग्रन्थेभ्य परिणुद्य खरमखिल सूत्रैश्चिकित्सासखीवृक्षेभ्य स्रगिव प्रसूननिचयै सम्रयते पद्धति ’ इति । रसपद्धत्युपरि महादेवपण्डितविरचिता टीकाऽपि वर्तते । सटीकाया रसपद्धत्या एक हस्तलिखितपुस्तक श्रीनासिकक्षेत्र निवासिना मदीयपरमसुहृदा वैद्यवर्याणा कृष्णशास्त्री देवधर इत्येतेषा सफाशारुष्व , आयुर्वेदप्रकाशसंशोधने चैतत्पुस्तकस्य महानुपयोगो जात । २ अत्र वाग्भटशब्देन रसरत्नसमुच्चयकर्ता रसवाग्भट एवाभिप्रेत , नतु अष्टाङ्गहृदयतन्त्रत वाग्भट । रसरत्नसमुच्चयकर्तार अत्रे बहुषु स्थलेषु रस- वाग्भट इति नाम्ना स्वयमेव निर्दिशति माधव । यथा ५९ पृष्ठे, ३ पक्त्याम्। ३ श्रीनित्यनाथसिद्धविरचितोऽयं ग्रन्थ रसखण्ड-रसेन्द्रखण्ड-वादखण्ड- रसायनखण्ड-मत्रखण्डाख्यै पञ्चभि खण्डैर्विभक्त । तेषु रसखण्ड रसेन्द्रख ण्डश्च कलकत्तानगरे मुम्बरया च मुद्रित , रसायनखण्डस्तु आयुर्वेदीयग्रन्थमालाया मुद्रितोऽस्ति । ४ अय श्रीरामचन्द्रगुहविरचितो रसेन्द्रचिन्तामणिरेव ज्ञेय । ५ अत्र प्रमाणतयोपन्यस्ता डोक्रा रसार्णवतन्त्रे ११ पटले उपलभ्यन्ते । दे