पृष्ठम्:आयुर्वेदप्रकाशः.pdf/२१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आयुर्वेदप्रकाशपाठसंशोधनम् । अपपाठ सुपाठ अजायते । प्रजायते ॥ ५६ ॥ रसेषु ।। ५६ रसेषु मलदोषापनुत्त्युर्थ मलदोषापनुत्यथ लिट्वाऽधोभाण्डे लिव अधोभाण्डे सन्धिलेप सन्धिलेप चक्षी चिञ्चिआ व ध्य° सक्षीचिञ्चिकावन्ध्य° १२ १' सर्वकुष्टहा सर्वकुठ्हा १५ समूच्छये १६ सुतभ्राघ्रियुङ १९ १ ‘वारसम्’ क । १ ‘°र्वा रसम् क । ,, सप्तधा । सप्तधा २१ गन्धमभावे प्रथमभावे २८ दत्त्वा च बालुकामुपरि दत्त्वा च वाकामूत्रे २९ लोहभेकि सिद्धमते सिद्धमते लोहभंकि ३५ १ पाकाद्यन्निविपक्रिमा पाकादग्निविपक्रिमा केवलामारोटकमेव केवलमारोटकमेव कलिी कञ्जली° ३९ मूषामध्यगस्तिष्ठे मुखमध्यगतस्तिष्ठ ४१ २ कूप्या ४६ सा यन्त्र न यज्ञे ११ पारद दशट्झ स्यादशटल च गन्धकम् । तश्च तान्नाशयेच्छेष्ट न त्रिदोषश्नो पारदो दशटङ्क स्याह शटङ्कश्च गTध । ४९ २ तास्ताश्च नाशयेच्छुष्ट ५० रसायनद्भिदोषघ्नो ५२ १ शिफा वारिपिष्ट खेदो ५५ स्खद ५९ कुलत्थ चित्रा गिरि नाभव कुलत्थान् चित्रागिरिजभव ६०