पृष्ठम्:आयुर्वेदप्रकाशः.pdf/२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१ ]
११
आयुर्वेदप्रकाश ।

अत्रावसरे केचित्पुनः खेदनमिच्छन्ति; यथा–
रस चतुर्गुणे वखे सरसोनशरावके ।
नियच्य दोलिकायचे मध्याग्नौ दिवसं पचेत् ॥ ८४ ॥
सव्योषत्रिफलावहिकन्याकल्के तुषाम्बुनि ।
दोषशेषापनुत्यर्थमिदं खेदनमिष्यते ।। ८५ ।।
अथ बोधनम् ।
एव कदर्थितः सूतः षण्ढत्वमधिगच्छति ।
तन्मुक्तयेऽस्य क्रियते बोधन कथ्यते हि तत् ।। ८६ ।।
वाग्भटोऽपिमर्दनैर्मूर्च्छनैः पूतैर्मूरणन्तिो भवेदूसः ।
शक्त्युत्कषोय बोध्योऽसौ गुरुदर्शेितवत्मेना ।। ८७ ।।
यथा-
विश्वामित्रकपाले वा काचकूप्यामथापि वा ।
स्रष्ट्यम्बुजं विनिक्षिप्य तत्र तन्मज्जनावधि ।। ८८ ।।
पूयेत्रिदिनं भूम्या राजह्रुतप्रमाणतः ।
अनेन स्रुतराजोऽयं षण्ढभाव विमुञ्चति ।। ८९ ।।
विश्वामित्रकपालं नारिकेलपात्रं, ‘सृष्ट्यम्बुर्ज सैन्धववारि’ इत्येके, अपरे तु ‘मूत्र रजः शुक्र च' इत्याहुः । युक्ते तु सृष्ट्यम्बुजं अरुग्णायाः षोडशवार्षिक्याः स्त्रिय आतेवम् । राजह्रुतः सपादकरः ।
मतान्तरं सुगम च
कूदुर्थननैव नपुंसकूत्वमेवं भ्वेदख रसख पधूत् ।
वीर्यप्रकर्षीय तु भूर्जपत्रे खेद्यो जले सैन्धवचूर्णगमें ॥ ९० ॥


१ “पातैर्मन्द शान्तो' ख !