पृष्ठम्:आयुर्वेदप्रकाशः.pdf/२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१ ]'
१३
आयुर्वेदप्रकाश ।

अभावे चणकक्षारखार्पयेन्नवसागरम् ।
खर्जिका वा प्रदातव्या नूनमित्याह भास्करः ॥ १०० ॥
अथ संदीपनम् । कासीर्स पञ्चलक्षण राजिका मरिचानि च ।
विशिग्रुबीजमेकत्र टङ्कणेन समन्वितम् ।। १०१ ।।
आलोङय काञ्चिके दोलायस्ने पाच्यो दिनैखिभिः ।
दीपनं जायते सम्यक् सूतराजस्य जारणे ॥ १०२ ॥
अथवा चित्रकद्रावै: काञ्जिके त्रिदिनं पचेत् ।
दीपनं जायते तख रसराजस्य चोत्तमम् ॥ १०३ ॥
            अथानुवासनम् ।
दीपित रसराजं तु जम्बीररससंयुतम् ।
दिनैक धारयेद्धर्म मृत्पात्रे वा शिलोद्भवे ॥ १०४ ॥
                             इत्यनुवासनम् ।
सहस्रनिम्बूफलतोयघृष्टो रसो भवेद्वह्निसमप्रभावः ।
सव्योषराजीलवणः सचित्र: सरामठी विंशतिवासराणि ॥१०५
                   इति रसचिन्तामणावनुवासनम् ॥
  एतैरनुवासनान्तैर्नवभिः संस्कारैः शुद्धः स्रुतोऽष्टमाश अवशिष्यत इत्याह रसरत्नाकरकृन्नित्यनाथः—
खेदनादिनवकर्मसस्कृतः सत्कञ्चुकविवर्जितो भवेतू ।
अष्टमाश अवशिष्यते तदा शुद्धस्रुत इति कथ्यते बुधैः ।। इति ।।

शुद्धस्रुतपरीक्षयमिति भावः। कीदृशः खेदनादिनबकर्मभिः सस्कृतः पारदः सत्कञ्चुकविवर्जितो भवेदत्र दृष्टप्रल्यय माह–(कुखुकविवर्जितखेय परीक्षा) यदा अष्टमाश अवशि ष्यते, सप्तभागाः सप्तकञ्चुकसंबन्धिनो गच्छन्त्यष्टमो भागः पारदखावशिष्यते तदा शुद्धसूतः कञ्चुकदोषविनिर्मुक्तो २