पृष्ठम्:आयुर्वेदप्रकाशः.pdf/२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६
[अध्यायः
आयुर्वेदीयग्रन्थमाला ।

अथादौ गन्धकजारणम् ।

 ततु तन्त्रनिगदेितदेवतापरिचरणसमनन्तरं तत्तच्छोधनश्रक्रियाभिर्बह्वीभिः संक्षिप्ताभिवी शुद्धस्य रसेन्द्रस्य तृणारर्णिमणिजन्यवह्निन्यायेन तारतम्यमवलोकमानैः सूक्ष्ममतिभिः ‘पलार्धेनापि संस्कारः कर्तव्यः सूतकस्य च' इति रसार्णववचनाब्द्यावहारिकतोलकद्वयप्रमाणेनापि कश्चन सूतं समादाय, तत्र गन्धकी नवनीताख्यः संशोध्य जाये आाषङ्गुण मिति । ततो मारणविधिना हृत्वा मात्रयाऽशित: पथ्ययोगेन ‘समे गन्धे तु रोगघ्न' इत्यादिप्रोक्तफलकारी रसो भवति । अथ यदि रसायनगुणेच्छा चेद्भन्धकजारणोत्तरं हेमाभ्रसत्त्वादेि यथाविभव गन्धकजारणोत्थिते रसे श्रोक्तविधिना ससाँध्य जायें मारणविधिना हत्वा मात्रया क्षेत्रीकरणपूर्वक पथ्र्ययोगेन मण्डलावधि षण्मार्स वर्षक द्विवर्ष त्रिवर्ष वा ससेव्यः । तदा तदुक्तफलमाप्नोति । यावञ्जीवं सेव्यो वा संपत्तिश्चेत् । यद्वा यथावकाश्ा पौनःपुन्येन संसेव्यः । अथ यदि केवल रोगन्नेच्छा चेत्खेदनादिदीपनान्तैः सस्करै रर्स सशोध्य प्रोक्तविधिना गन्धकेन समूच्छर्य मात्रया पथ्र्ययोगेन संसेव्यो यावदारोग्यमिति । अथ रसादी पाकावलेहगुटिकाचूर्णादौ वा रसयोगे विहिते यथावचन संशुद्धो मूर्च्छितो गन्धजोणे हेमादिजीर्णो वा मृतोऽमृतो वा रसो योज्य इति गुरुसङ्केतः । गन्धकजारणरहितः सेशुद्धोऽपि रसो योगेषु न योज्यः, गद्ह्न्तृत्वशक्त्यनुदयात् । हेमादिजीर्णोऽप्यद्युद्धस्तु कुत्रापि न योज्य, वैगुण्यप्रदत्वात् । एव सर्व उपरसा धातव उपधातवो रत्नान्युपरत्नानि विषोपविषप्रभृतयश्च


१‘तरणिमणि- क ॥ २ ‘सशुद्ध' ख' ॥ ३ चत्वारिंशद्दिनपर्यन्तमित्यर्थः ।