पृष्ठम्:आयुर्वेदप्रकाशः.pdf/२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८
[अध्यायः
आयुर्वेदीयग्रन्थमाला ।


निगेन्धसगन्धभेदेन द्विविधा भवति मूच्र्छन । निर्गन्धमूच्छंना तु विषाद्यौषधिभिरेकरूपा परर्मयोगिनां संमता । सगन्धा तु बहिर्धमान्तर्धमनिधूमतखिविधा । त्रिविधाऽपि केवल गन्धपिष्टि-गन्धबद्ध-गन्धजीर्ण-सगन्धकञ्जलीधातुपिष्टिभेदेन पञ्चधा । धातुपेिष्टेिश्च कनकरजतशुल्बघनसत्त्वकालायसप्रभेदैः पञ्चधा । किच मूच्छैना जारणा इत्यर्नेर्थान्तर प्रायः । सा चेष्टिका-काचकूपी-काचसपुट-सुवर्णयन्त्रभेदेनान्तर्धूमवह्निर्धूमाभ्यां द्विविधा । तत्र षङ्गुणगन्धकजा रणा साधीयसी निगद्यते-सा तु खेदनमर्दनादिसस्कारावबद्धख रसराजस्य कार्या । बन्धनं तु खाभाविकद्रवत्वे सतिब्रूह्निनाऽनुडुीयमानत्व मूर्तिबद्धत्वं, तत्तु नियृमनान्तैः संस्कारैर्भवति । अथ यदि खेदनादिसस्कारान् कर्तुमसमर्थः, त प्रति मुगमरसंशोधनोपाया अप्युक्ताः सन्ति । ते यथा-तत्र पारद् ग्रहणे तत्परीक्षामाहुः । यथा--- अन्तःसुनीलो बहिरुज्वलो यो मध्याह्नसूर्यप्रतिमप्रकाशः । योज्योऽथ धूम्रः परिपाण्डुरश्च चित्रो न योज्यो रसकर्मेसिद्ध

इति ।

शोधनं यथा--

राजीरसोनमूषाया रस क्षिप्तवा विबन्धयेत् ।
वखेण दोलिकायचे खेदयेत्काञ्जिकैख्यहम् ॥ १२७ ॥
देिनैकं मर्दयेत्पश्चात् कुमारीसंभवैद्रेवैः ।
तथा चित्रकजैः काथैमैदेयेदेकवासरम् ॥ १२८ ॥
काकमाचीरसैस्तद्वद्दिनमेक तु मर्दयेत् ।
त्रिफलायास्ततः क्ाथै रसो मद्यैः प्रयत्नतः ।। १२९ ।।


१ “पामरयोगिना' क । २ 'इत्यर्थीन्तर' क । ३ “अनुच्छिद्यमान(वम्' ख' ॥