पृष्ठम्:आयुर्वेदप्रकाशः.pdf/३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०
[अध्यायः
आयुर्वेदीयग्रन्थमाला ।

तदनु दहनतोये काञ्जिके खेदितः स्यात्
सपटुमरिचशिग्रूण्युत्तमः श्रीरसेन्द्रः ।। १३८ ।।
एतावदप्यशक्तुः कर्तुं स्रुतस्य शोधनू मनुज: l
खेदनमर्देनमूर्ध्वं पातनमेतत्रयं कुयोत् । १३९ ।।
रसरत्नाकरे शोधनं यथा---
अथात: सप्रवक्ष्यामि दोषाष्टकनिवारणम् ।
इष्टिकारजनीचूर्णैः षोडशाशै रसस्य तु ।। १४० ॥
मर्दयेत्तप्तखल्वे हि जम्बीरोत्थद्रवैदिँनम् ।
खल्वं लोहृमयं वाऽथ पाषाणोत्थमथापि वा ।। १४१ ।।
काञ्जिकैः क्षालयेत्सूतं नागदोष विमुञ्चति ।
विशालाङ्कोलचूर्णेन वङ्गदोष वेिनाँशयेत् ।। १४२ ।।
राजप्टक्षेो मल हन्ति चित्रको वहिंदूषणम् ।
चाश्वल्पं कृष्णधत्तूरस्रिफला विषनाशनम् ।। १४३ ।।
कटुत्रयं गिरेि हृन्ति असह्याग्नेि त्रिकण्टकः ।
प्रतिदोष कलाशेन तत्र चूर्णं सकन्यकम् ।। १४४ ॥
सुवख्नगालित खुल्वे सूत क्षिप्तवा यथाक्रमम्।
प्रलेक प्रल्यहँ यत्नात् सप्तरात्र विमदेयेत् ॥ १४५ ॥
उद्धृत्य चारनालेन मृद्भाण्डे क्षालयेत्सुधीः ।
सर्वदोषविनिर्मुक्तः सकचुकवर्जितः ।
जायते शुद्धस्रतोऽय योजयेद्रसकर्मेणि ।। १४६ ।।
तप्तखल्वलक्षणम् -
अजूाशकृन्तुषोग्नि च खनयित्वा युवि क्षिपेत् ।
तखोपरिस्थितं खल्व तत्खल्वमिदं भवेत् ।। १४७ ॥
अथान्यन्मतम्र---
भूगर्तेऽजशंकृतुषानलपुटे संस्थापिते लोहजे
खखे जर्मेभजकाञ्जिकेन बलिना सार्ध दशॆशेन सः ।


१ ‘विशोधयेतू? क ॥ २ ‘जम्भल’ क ॥ ३ ‘रसाशेन' क ।