पृष्ठम्:आयुर्वेदप्रकाशः.pdf/३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२४
[अध्यायः
आयुर्वेदीयग्रन्थमाला ।

अथ रससिन्दूरादिष्वनुभूत्ग्न्धकजारणाप्रकारमाह्। -
कूपीकोटरमागर्त रसगुणैर्गन्धैस्तुलाया विभुं
विज्ञाय ज्वलन क्रमेण सिकतायचे शनै' पाचयेत् ।
वारवारमनेन वृंद्धिविधिना गन्धक्षये सिद्धये
सिन्दूराद्युदूितोऽटुभूय भूणितः कमेक्रमोऽयं मयूा ॥
अत्र सूझमृत्कपटः समुद्रा कूपक कृत्वा वालुकामब यूहर चतुष्टयमझ दद्यात् , यथाद्रव्य वा पुनःपुनरव पाक कुयात् , कूपिकायत्रं दृढ न भवेत्तदा पुनर्नवीन संपादयेत्, यदि रससिन्दूर स्यात्तदीध्वैपातनेन हिङ्गुलवन्निष्कासयेदिखेके । अन्येऽपि गन्धकजारणप्रकारा यत्राध्याये द्रष्टव्याः । आरोटकमन्तरेण ह्रिङ्गुलगन्धकाभ्या पिष्टाभ्यामपि सिन्दूररसः सपाद्यः । आरोटकशब्दस्तु शुद्धपर्यायवाचकः ॥
अन्यसश्व-
त्रिगुणमिह रसेन्द्रमेकर्मश कनकपयोधरतारपङ्कजानाम् ।
रसगुणबलिभिर्विधाय पिष्टि रचय निरन्तरमम्बुभिः कुमार्योः।
इति कजलीकरणम् ।
आाषङ्गुणमधरोत्तरसमादिबलिजारणेन योज्योऽयं योगः ।
पिटी पाल्यू कञ्जलिकार्थे जारणार्थं च । प्रकारोऽयमधोयत्रेणैव सिध्यति, न पुनरूध्वर्यत्रेणेति कज्जली ।
काचमृत्तिकयोः कुपी हेम्नोऽयस्तारयोरपि ।
कीलालाय:कृतो लेपः खटिकालवणाधिकः ॥ १७० ॥
 अनेन यन्त्रष्ट्रितयेन भूरि हेमाभ्रसत्त्वान्यपि जारयन्ति ।
यथेच्छमग्छै: खमनोविचरैिर्वेिचक्ष्णाः पऴ्वयन्तु भूयः ॥१७१
एतत्रिनेत्रादिप्रयोगविषर्य न तु पिष्टीमूर्छनविषयम् ।
क्षालयेद्म्लवर्गेण मूर्च्छितं समलं रसम् ।। १७२ । इति


१ *विद्धि विधिना’ ख ।