पृष्ठम्:आयुर्वेदप्रकाशः.pdf/३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१ ]
आयुर्वेदप्रकाश ।

अन्तर्धूमविपाचितषङ्गुणगन्धेन जरितः स्रुतः ।
स भवेत्सहस्रवेधी तारे ताभ्रे भुजङ्गे च ॥ १७३ ॥
रसरत्नाकरे –
जीर्णे शतगुंणे गन्धे शतवेधी भवेद्रसः ।
सहस्रगुणिते जीर्णे सहस्राशेन वेधयेत् ॥ १७४ ॥
एतत्प्रकारस्तु तत्रैव द्रष्टव्यः; प्राधान्यं षङ्गुणस्य सर्वेसंमतम् ।
अथ पङ्गुणगन्धकजारणुयां कच्छपयच्त्र यथाआकण्ठं कलश भूमौ निखाय जलसंभृतम् । शरावस्तन्मुखे स्थाप्यो मध्ये छिद्रसमन्वितः ॥ १७५ ॥
नीरावियोगिनी तत्र छिद्रे काचविलेपिताम् ।
मृण्मूषा स्थापयेत्तखामूध्वीधस्तुल्यगन्धकम् ॥ १७६ ॥
रसं निक्षिप्य तस्योध्र्व शरावेण विमुद्रयेत् ।
वन्योपलामेिं तस्योध्र्व ज्वालयेद्गुरुमागैतः ॥ १७७ ॥
खाङ्गशीतं समुद्धृत्य पुनस्तुर्यांशगन्धकम् ।
दत्त्वा पूर्वेक्रमेणैव जारयेत् षङ्गुणं बलिम् ।। १७८ । इति ।
अथान्यप्रकार: -
सूते गन्धं रसैकाशं निक्षिप्य मृदुखल्वके ।
तावत्संकुट्टयेत्पिण्डं भवेद्वा ताम्रपात्रके ॥ १७९ ॥
ततुल्यं गन्धकं दत्त्वा रुद्धूा तल्ठोह्सपुटे ।
पुट्येद्धरे यत्रे यावञ्जीथॆति गन्धकः । १८० ।।
एवं पुनः पुनगेन्धं दद्यादाषङ्गुणं बुधः ।। १८१ । इति ।
अथ कच्छपयत्रेण गन्धकजारणमोह् शार्ङ्गधरः-
मृत्कुण्डे प्रक्षिपेन्नीरै तन्मध्ये च शरावकम्।
महत्कुण्डपिधानाभ मध्ये मेस्वकम्युद्गम् Iા શ૮૨-II


१ ‘समगुणे' ख' ॥ ३