पृष्ठम्:आयुर्वेदप्रकाशः.pdf/३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१ ]
आयुर्वेदप्रकाश ।

अथ खर्णजारणम् ।
तदुक्त
गन्धकजारणमादौ कुर्यादथ जारण सुवर्णख ।
जलधरसत्त्वस्य ततो जारणमथ सर्वेलोहानाम् ॥ १९२ ॥
अथ तदुपयोगीबिडकथनम् । काञ्चनादिग्रसनतीव्रबुभुक्षाकराणि द्रव्याणि बिडानि कथ्यन्ते । यथा-
वज्रकण्टकवज्राग्र विद्धमष्टाङ्गुल मृदा ।
विलिप्य गोवेिशाल्पाग्नौ पुटितं तत्र शोषितम् ॥ १९३ ।।
त्र्यहं वज्रिबिले क्षिप्तो ग्रासार्थी जायते रसः ।
ग्रसते गन्धहेमादिवज्रसत्त्वादेिक क्ष्णान् । १९४ ।।
मूर्छाध्यायोक्तषङ्गुणबलिजीर्णेपिष्टिकोस्थितरसः खल्वेऽलयन्तं बुभुक्षितो घनहेमवज्रसत्त्पादेि त्वरितमेव ग्रसतीत्यन्यप्रकारः। एतद्वयमपि कृत्वा व्यवह्रन्ल्यन्ये । अथान्ये बेिडा:-
सतुत्थं टङ्कण सजैिः पटु ताम्रे त्रयहेोषितम् ।
काञ्जिक भावित तेन गन्धाद्य चरति क्षणात् ।। १९५ ।।
बिडे सका।ब्लिके क्षिप्तो रसः स्याद्वासलालस: ।
ग्रसते सर्वेलोहानि सर्वेसत्त्वानि वज्रकम् ॥ १९६ ॥
अथान्यप्रकार: -
शङ्खचूर्ण रविर्धूतपे भावयेद्दिनम् ।
द्वञ्जम्बीरजद्रावॆर्दिनेक धूमसारकम् । १९७ ।।
सौवर्चलमजामूत्रैर्भीव्यं यामचतुष्टयम् ।
कण्टकारी च संकाथ्य दिनैक नरमूत्रके ॥ १९८ ॥
खर्जेिक्षार तुिन्तूिडीक कासीसं तु शिलाजतु ।
जम्बीरोत्थद्रवैभोव्य पृथग्यामचतुष्टयम् ॥ १९९ ॥