पृष्ठम्:आयुर्वेदप्रकाशः.pdf/४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१ ]
३१
आयुर्वेदप्रकाश ।

अतस्तल्लक्षणमाह-वह्निडयतिरेकेऽपि रसग्रासीकृतानां ( ली हृाना ) द्रवत्व गभेद्रुतिः ।
बीजानां संस्कारः कर्तव्यस्तांप्यसत्त्वसंयोगात् ।
येन द्रवन्ति गर्भे रसराजस्याम्लॅवर्गेण ॥ २२४ ॥
शिलया निहत नाग ताप्र्य वा सिन्धुना हतम्।
ताभ्या तु मारित बीज सूतके द्रवति क्षणात् ।। २२५ ॥
अथ दोलाजारणम् ।-
पटूम्लक्षारगोमूत्रजुहीक्षीरप्रलेपिते ।
बहिश्व बद्धे वस्नेण भूर्जे ग्रासनिवेशितम् ॥ २२६ ॥
क्षारारनालमूत्रेषु खेदथेब्रिदिन भिषक् ।
क्रमेणानेन दोलाया जार्य ग्रासचतुष्टयम् ।
ततः कच्छपयघेण ज्वलने जारयेद्रसम् ॥ २२७ ॥
इति गभेद्रुतिः । अथ ग्रासस्य चारणप्रमाणम् ।
चतुःषष्ट्यंशकः पूर्वो द्वात्रिशाशो द्वितीयकः ।
तृतीयः षोडशाश्ास्तु चतुर्थोऽष्टाश् एव च ।। २२८ ।।
चतुःषष्ट्यशकग्रासाद्दण्डधैारी भवेद्रसः ।
जलौकावद्वितीये तु ग्रासयोगे सुरेश्वरि ॥ २२९ ॥
ग्रासेन तु तृतीयेन काकविष्टासमो भवेत् ।
ग्रासेन तु चूतुर्थेन दधिमण्डसमो भवेत् ।। २३० ।।
अन्यतु दुर्जेस्त्वान्न लिखितम् । भगवद्रोविन्दपादास्तु कलाशमेव ग्रास लिखन्ति । यथा—
पञ्चभिरेव ग्रासैधैनसत्त्वं जारयित्वाऽऽदौ ।
गभेद्रावे निपुणो जरयति त्रीर्ज कलाशेन ।। २३१ ।।


१ ‘कोऽपि तादृश प्रथमम्’ इति रसहृदये पाठ । २ *रसराजस्याम्लयोगेन' ३ दण्डधारी भवेत् वस्त्रान्न क्षरतील्यर्थ ।