पृष्ठम्:आयुर्वेदप्रकाशः.pdf/४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४ आयुर्वेदीयग्रन्थमाला । [ अध्याय अथाऽपरम् यथाप्रानैः श्वेतपुष्पैर्नानादृक्षसमुद्भवैः । रस चतुर्गुण योज्य कङ्गुणीतैलम-यतः ॥ २४८ ।। पचेतैलावशेषं तु तस्मितैले निषेचयेत् । द्रावितं तारबीजं तदेकविशतिवारकम् । रञ्जितं जायते सम्यग्रसराजस्य रञ्जनम् ।। २४९ ।। अन्यञ्च कुटिले बलमल्यधिक रागस्तीक्ष्णे च पन्नगे खेहः । रामस्नेह्बलानि तु कमले निलय प्रशंसन्ति । २५० ।। बलमास्तेऽभ्रकसत्वे जारणरागाः प्रतिष्ठितास्तीक्ष्णे । बन्धस्तु सारलोहे क्रामणमथ नागवङ्गगतम् ।। २५१ ।। क्रामति तीक्ष्णेन रसस्तीक्ष्णेन च जीर्येते ग्रासः । हेम्नो योनिस्तीक्ष्ण रागान् गृह्णाति तीक्ष्णेन ॥ २५२ ।। तदपि च दरदेन हतं हत्वा वा माक्षिकेण रविसहितम् । वासितमपि वासनया घनवचार्य च जार्य च ।। २५३ ।। घनवद्भ्रकवत् । संवैरेभिर्लोहैर्माक्षिकर्मुदितैर्दुतैस्तथा गर्भे । बिडयोगेन च जैीणें रसराजो बन्धमुपयाति ॥ २५४ ॥ निर्बीजे समजीर्णे पादोने षोडशाशतया । अर्धेन पादकनकं पादेनैकेन तुल्यकनक च ॥ २५५ ॥ समादेिजीर्णस्य सारणायोग्यत्वं शतादिवेधक्त्वं चः इतो न्यूनजीणेख पत्रलेपाधिकार एव । यथा १ ‘शसन्ति धातुविद ? इति रसहृदये पाठ ॥ २ ‘सारणमथ नागबङ्गाभ्या' इतेि रसहृदये पाठ । ३ ‘माक्षिकनिहतै ’ इति रसहृदये पाठ ॥ ४ ‘जीर्णे ? जीर्णो' ख' । ५ ‘निर्बीज समजीर्णे पादैकेनैव षोडशाशेन । अर्धेन पादयोंग पादेनैकेन तुल्यक्नक च ॥’ इति रसहृदये पाठ ।