पृष्ठम्:आयुर्वेदप्रकाशः.pdf/४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

& J आयुर्वेदप्रकाश । ३५ अल्यम्लितमुद्वर्तितताराष्टिादिपत्रमतिशुद्धम् । आालिप्य रसेन तत: क्रामणलिप्तः पुटेषु विश्रान्तम् ।। २५६ पुटः श्रायेण चूल्ठिकाधस्तादस्य । अर्धेन मिश्रयित्वा हेम्ना श्रेष्ठेन तद्दलं पुटितम् । क्षितिखगपटुरक्तमृदा वर्णेपुटोऽयं ततो देयः ।। २५७ ।। अर्धेनेत्युपलक्ष्णम् । क्षितिखगः कासीसम् । अन्यच– रज्जुभिर्भेर्क्वङ्गेभैः रूतम्भयोः सारंलोह्योः । बध्यते रसवेतणैडी युक्त्या श्रीगुरुदत्तया ॥ २५८ ॥ शिलाचतुष्कं गन्धेशौ काचकूप्या सुवर्णकृत् । कीलालाय:कृतो योगः खटिकालेपनाधिकः ।। २५९ ।। मण्डूकपारदशिलाबलयः समानाः समर्दिताः क्षितिबेिलेशयमर्त्रेजिह्नेः । यत्रोतैमेन गुरुभिः प्रतिपादितेन खल्पैर्दिनैरिह् पतन्ति न विस्मय-वम् ।। २६० ।। लोहं गन्धं टङ्कणं भ्रामयित्वा तेनोन्मिश्र भेकमावर्तेयेतु । तालं कृत्वा तुर्यवङ्गान्तराले रूपखान्तस्तच्च सिद्धोक्तैबीजे २६१ लोहभेकि सिद्धमते तारभेकीति बीजद्वयम् ॥ द्रुतदर्दुरतिलोह्रसेकः कुरुते ह्रिङ्गुलखण्डपक्षुखण्डैम्॥२६२ १ भेको अभ्रक, इभो नाग । २ सारलोहयो खर्णरौप्ययो । ३ रसवे" तण्डी रसमातङ्ग । ४ मण्डूको अभ्रकम् ॥ ५ ‘-यन्त्रजिव्है 'क । क्षिति कासीस, बिलेशयो नाग , मन्त्रजिह्वोऽग्नि काञ्चनमित्यर्थ । ६ यन्त्रोत्तमेन २ंभूधरयन्त्रेण ॥ ७ गन्व टङ्कण च भ्रामयित्वा समद्ये, तेनोन्मिश्रं लोह् भेफः (अभ्रक) व वहौं आवर्तयेत्। द्रावयेत्, तत् “लोहभेकि' नाम सिद्धबीजम् । तुयैवङ्गान्तराले ताल कृत्वा ( तालयोगेन वङ्ग हृत्वेत्यर्थ ) तद्वङ्ग रूप्यस्यान्तर्दे द्यात्, तच्च रूप्य सिद्धोक्तबीजे (पूर्वोत्तबीजे ) आवर्तयेत् । इद् तु ‘तारमेकि’ नामसिद्धबीजम् ।। ८ दर्दुर अभ्रक, पूतिलोहौ नागवङ्गौ, तेषा मिलिताना ढुताना सेकी हिडुलखण्डस्योपरि कृतश्वेत्तस्य पक्षखण्ड पक्षच्छेद करोति, द्देिङ्गुलभस्म जायते इत्यर्थ ।