पृष्ठम्:आयुर्वेदप्रकाशः.pdf/४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६ आयुर्वेदीयग्रन्थमाला । [ अध्याय शशिहेलिहिरण्यमूषिका ध्रुवमक्षीणधियामनेन लक्ष्मीम् । इति सिद्धमते खोट: ॥ अत्रभेकादिशब्दा धातुवाचका इत्यल रहस्यप्रकाशेन ॥ गन्र्धतैलयुगलाऽयसिम ये पूतिवारिवश्रमेष्यति पिष्टी । तैलभेकबलिकल्पितपिष्टीसथॆमः प्लवगपूल्यभिषेकैः ॥२६३।। दरदखापि पिष्टीत्वेन गृहीतत्वात्पूर्वकर्मणि संबन्धः । इति सिद्धमते खोट: ॥ अधोऽष्टाङ्गुलतचुल्याः सिध्यन्ति सिकताट्टताः । रसगन्धशिलासपोः पाकाद्यग्निविपक्रिमाः ।। २६४ ।। खोटान्तरम् - सालेरकुटिलार्कस्थरम्भापामार्गभसना । ह्रुतीव बध्यते वक्रलीह्खण्डिकया रसः ।। २६५ ॥ खोटान्तरम् - भेकभास्करगन्धायोवङ्गस्य क्षारभस्मना । ह्ररूतीव बध्यते लोहृचक्रचक्रिकया रसः ।। २६६ ॥ इति रञ्जनवेधनानि । अथ बाह्यद्रुतय: । एतास्तु केवलामारोटकमेव मिलिता निबश्वन्ति, फलमस्य कल्पप्रमितमायुः, किंवा पूर्वोक्तग्रासक्रमजारिताः पूर्वोक्तफल १ शशि तार, हेलिरकैस्ताम्र, हिरण्य खर्ण, एतेषा मूषिका धुव लक्ष्मी करोति, तस्यामुपर्युत्तसेकेनेल्यर्थ । २ गन्वतैलयुगला गन्धतैलसहेिता पिष्ठी नाम दरद् , पूतिवारिवशमेष्यति पूतिलोहेंौ यैौ नागवङ्गौ तयोर्येद्वारि नाम द्रव तस्य वशमेष्यति वह्वावनुड्डयनेनेल्यर्थ । ३ “वशमेति च' ख । ४ तैल भेकबलिभिर्मिलितै कल्पिता या दररूपा रसगन्धकयो पिटी, तस्या प्लवगपूय भिषेकै छ्वगो अभ्रक, पूतिलोहौ नागवङ्गी, तेषा मिलिताना दुतानामभिषेकेन संयमो भवतील्यर्थ ॥ ५ ‘मात्छ्र'- क ।