पृष्ठम्:आयुर्वेदप्रकाशः.pdf/४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८ आयुर्वेदीयग्रन्थमाला । [अध्याय पीते खणें, शुक्ले रूप्ये ॥ अथ खोटमार्गेण जारणवेधनरञ्चनानि । खोटक खर्णसंतुल्य समावर्त तु कारयेत्। माक्षिक कान्तपाषाणं शिला गन्धं समं समम् ।। २७० ।। भूनागैर्मर्दयेद्यार्म वल्लमात्र वटीकृतम् । एषा बिडवटी ख्याता योज्या सर्वत्र जारणे ॥ २७१ ॥ दरद माक्षिर्क गन्ध राजावर्त प्रवालकम्। शिला तुत्थं च कङ्गुष्ठ सम चूर्ण प्रकल्पयेत् ।। २७२ ॥ वगौभ्या पीतरक्ताभ्या कडुणीतैलकैः सह । भावयेद्दिवसान् पश्च सूर्येतापे पुनः पुनः ।। २७३ ।। रञ्चित मृतखोट च कल्केनानेन संयुतम् । वालुकाहण्डिमध्यस्थं शरावपुटमध्यगम् ॥ २७४ ॥ त्रिदिन पाचयेचूल्ह्या कल्को देयः पुनः पुनः । रञ्जितो जायते सूतः शतवेधी न संशयः ।। २७५ ।। लोहं गन्ध टङ्कण ध्मातमेततुल्य चूर्णेभोनुभेकाद्दिवङ्गैः । स्रुतं गन्ध सर्वेसाम्येन कूप्यामीषत्सा-य चित्त नो विस्मयख । इति सिद्धमते कल्कः । रसदरदताप्यगन्धकूमनूश्लिाभूि क्रमेण वृद्धाभिः । पुटमृतशुल्ब तारे त्रिव्यूंढं हेमकृष्टिरियम् ॥ २७७ ॥ अष्ट्रनवतिभ्ागं तु रूप्यमेकं च ह्युटुकूम् । सूतकनु च वेधः स्याच्छताशविधिरीरितः ।। २७८ ॥ चैन्द्रर्खेकोनपञ्चाशत्तथा शुद्धस्य भाखतः । वह्निरेक्ः शम्भ्रुरेकः शतांशविधिरीरितः ।। २७९ ।। द्वावेव रजतयोनिताम्रयोनित्वेनोपचर्येते; एर्वे सह्रस्रवेधादयो जारणबीजवशादनुसर्तव्याः । १ चंद्रस्य तारस्य, भाखत ताम्रस्य, वढि खर्ण, शम्भु रस ।