पृष्ठम्:आयुर्वेदप्रकाशः.pdf/५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

2 J आयुर्वेदप्रकाश । ३६ चत्वारः प्रतिवापाः सुलाक्ष्या मत्स्यपित्तभावेितया । तारे वा शुल्बे वा तारारिष्टेऽथवा कृष्टौ ॥ २८० ॥ तदनु क्रौंमणमृदित: सिक्थकपरिवेष्टितो देयः । अतिविद्रुते च तस्मिन् वेध्योऽसौ कुन्तवेधेन ।। २८१ ।। . तदनु सिद्धृतैलेनाष्ठाच्यू भसावच्छादनपूर्वकमवतार्य खाङ्गशेल्यपयेन्तमपेॉक्षेतव्य इतेि ॥ विर्द्ध रसेन यद्रव्यं पक्षार्ध स्थापयेद्भुवि । तत आनीय नगरे विक्रीणीत विचक्षणः ॥ २८२ ॥ समर्पितः सैन्धवखण्डकोटोरे विधाय पिष्टि सिकताख्यतस्थुषि । विशुद्धगन्धादिभिरीषदझिना समस्तमश्नाल्यशनीयमीशजः२८३ कर्षाष्टङ्कणकञ्जलिहरिरथैगेन्धख च द्वी रजः सिद्धाख्यं सकलैः कृतं पलमथ द्वित्रैरहोभिः शृतम् । भ्रूयो गन्धमृतं चतुर्दशपुटैः स्यादिन्द्रगोषारुण तत्तरे मधुना पुँटेन धमनेनाकेच्छवीमीहते ॥ २८४ ॥ कषों इति बहुवचनान्त्रयः, त्रिधा पत्रलेपेनेति ज्ञेयम् । इति सिद्धमते चूर्णकल्कः । अथ रसचिन्तामणौ— चत्वारः खजैिकाभागा यवक्ष्ारस्तथा पुनः ।। २८५ ।। क्षारिकालवण दद्यात्तत्तथाविधमेव च । काकमाचीरसस्यान्तर्दीयते सर्वमेव तत् ।। २८६ ।। झुद्धपित्तलपत्राणि सूक्ष्माणि पलयोर्द्वयोः । तप्ततप्तानि तान्यस्मिन् काकमाचीरसे क्षिपेत् ।। २८७ ।। एकविंशतिवाराणि तारता प्रतियान्ति च । एव शुभ्राणि जायन्ते रूप्यान्यूनानि किञ्चन ॥ २८८ ।। १ *क्रमेण मृदित ' ग । २ ‘सैन्धवखण्डकोदरे’ ख । ३ ‘नष्टपित्तलपत्राणि' स्व ।