पृष्ठम्:आयुर्वेदप्रकाशः.pdf/५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

9 о आयुर्वेदीयग्रन्थमाला । [अध्याय आारं तार सम कृत्वा मृतवङ्ग नियोजयेत् । एकादशविभागेन भवेत्तार् न संशयः ।। २८९ ।। एषा राजवती विद्या पुत्रस्यापि न कथ्यते । इति राजवतीविद्या ॥ पर्दष्टङ एकः खाद्विपल पीतखर्परम् ॥ २९० ॥ मदेयूत्सुदृढ त्वद्रसो यावद्विलीयते । पुनर्जेम्बीरनीरेण गुडेन च समन्वितम् ।। २९१ ।। शोपयेचातपे पिङ्का लक्ष्ण कृत्वा च धार्यते । अकेदुग्धस्य दातव्या भावनास्ता यथा तथा ।। २९२ ।। अस्य कल्कस्य सिद्धस्य भाग एकश्व टङ्कणः । ताम्र भागत्रयं दत्त्वा धाम्यतामन्धमूषया ॥ २९३ ॥ सुवर्णं दिव्यतेजः स्यात्कुङ्कुमादतिरिच्यते । इति हेमवती विद्या ॥ به من حي शाकदृक्षस्य नेयांसं पलमात्रं समानयेत् ।। २९४ ।। शियुबीजस्य चूर्णख रसेन परिमर्दयेत् । पलमात्रं च शुल्बस्य पत्र सूक्ष्म निधापयेत् ।। २९५ ।। बहुशेो लेपित कृत्वा घर्म दत्त्वा पुन: पुनः । पश्चात्तद्धाम्यते पत्रं शुल्ब हेम प्रजायते ।। २९६ ।। इति हेमवती विद्या । पारदः सीसको गन्धः कुनयेतचतुष्टयम् । बीजपूराम्भसा पिष्ट्रा गाढ दिनचतुष्टयम् ॥ २९७ ॥ अथ सूक्ष्माणि पत्राणि तानि तारख लेपयेत् । बीजपूररसेनैतान्यतिमात्रेण तावता ।। २९८ ।। एकाधिका भवेत्पत्रभावना चात्र विशति: । विशोष्यावर्तयेत्तारं भवेत्तारख काञ्चनम् ।। ९९९ ॥ इति हेमवती ॥ १ *चात्र’ २ा ।