पृष्ठम्:आयुर्वेदप्रकाशः.pdf/५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

& ) आयुर्वेदप्रकाश । g केवलो लोह्युक्तो वा ध्मातः स्याद्गुटिकाकृतिः । अक्षीणश्वाग्निबद्धोऽसौ खेचरत्वादिकृत्स हि ॥ ३४३ ॥ हेम्ना वा रजतेन वा सहचरो -मातो व्रजत्येकता मक्षीणो निबिडो गुरुश्च गुटिकाकारोऽतिदीप्तोज्ज्वलः । चूर्णत्व पटुवत्प्रयाति निहतो घृष्टो न मुखेन्मल निर्गन्धो द्रवति क्षणात्स हेि मह्राबद्धाभिधानो रसः॥३४४ е इति रसबन्धलक्षणम् । په هي अर्थ नल्यनार्थन रसमूछनमुक्तम् - मेघनाद्वचाहिडुलशुनैमैदंयेद्रसम्। नष्टपिष्ट तु तद्भोलं ह्रिङ्गुना वेष्टयेद्भहिः ।। ३४५ ।। पचेल्लवणयन्त्रस्थं दिनैक चण्डवद्विना । ऊ-वेलग्न समादाय दृढवत्रेण बन्धयेत् ॥ ३४६ ॥ ऊ वीधो गन्धक तुल्य रस दत्त्पाऽनले पचेत् । जीर्णे गन्धे पुनर्देयः षङ्विीरैः समः समः । षडुणे गन्धके जीर्ण मूर्च्छितो रोगहा भवेत् ॥३४७॥ इति मूर्छितलक्षणम् - कञ्जलाभो यदा सूतो विहाय घनचापलम् । मूर्च्छितस्तु तदा ज्ञेयो नानावर्णोऽपि च कचित् ॥ ३४८ ।। मूछितफलम्। मारितं देह्रसिद्ध्यर्थं मूर्च्छित व्याधिनाशने । रसभस्म कश्चिद्योगे देह्रार्थे मूर्च्छित कचित् ।। ३४९ ॥ अथ रसभस्मीकरणम् । तत्रो॰वेभस्म यथा रससिन्दूराख्यम् - स्रुतः पश्चपलः खदोषरह्रितरुततुल्यभागेो बलि र्द्धे टङ्कौ नवसाद्रस्य तुवरीकर्षश्च संमर्दितः ।