पृष्ठम्:आयुर्वेदप्रकाशः.pdf/५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६ आयुर्वेदीयअन्थमाला । [ अध्याय कूप्या काचभुवि स्थितश्च सिकतायत्रे त्रिभिर्वासरैः पको वह्निभिरुद्भवल्यरुणभाः सिन्दूरनामा रसः ॥३५० रसराजलक्ष्म्या तु कूपी समृदंशुकैः परिवृता शुष्काऽत्र गन्धेश्वरौ। तुल्यौ तौ नवसारपाद्कलितौ समद्ये तस्या न्यसेत् ।। सा यचे सिकताख्यके तलबिले पक्त्वाऽर्कयाम हिम भित्वा कुङ्कुमपिञ्जर रसवर भस्मद्देद्वैद्यराट् ।। ३५१।। अन्यञ्च पाके रुद्ध मुखं कूप्या नवसारेण जायते । ततः शलाकया कुर्यात्कूपिकानाशशान्तये ॥ ३५२ ॥ अनेन विधिना पाका यावन्तोऽस्य भवन्ति हि । तावन्तो हि गुणोत्कर्षो जायन्ते रसभस्मनः ।। ३५३ ।। अन्यञ्चभागो रसख त्रय एव भागा गन्धस्य माष: पवनाशनस्य । संमद्यं गाढ सकल सुभाण्डे ता कञ्जली काचकृते निदध्यात्॥ संवेष्ट्य मृत्कपेटकैर्घटी ता मुखे सचूर्णा गुटिका च दत्त्वा । क्रमाग्निना त्रीणि दिनानि पक्त्वा तांवालुकायचगता,ततः स्यात् बन्धूकपुष्पारुणमीशजख भस्म प्रयोज्र्य सकलामयेषु । निजोनुपानैर्मेरणं जरा च निहन्ति वडैक्रमसेवनेन ।। ३५६ ।। ‘गन्धस्य भागो नवसादरस्य’ इति मुख्य. पाठः।‘भागशब्दस्तु कर्षत्रयवाची’ इति वृद्धाः । केचन पवनाशनशब्देन सीसकं व्याचक्षते, ततु धातुवादे उपूयुज्यूत् इति ज्ञेयम् । आरुग्योत्पन्त्य कुीमुखे मुद्रा कायों इति केचिद्वदन्ति, अन्ये तु मुद्रामदत्त्वेंव रसभस्म सपादयन्ति; यथासंप्रदाय व्यवस्था ॥ १ शलाकया कुर्यादितेि अग्नितप्तया शलाकया कूपीमुखनिरोधकनवसारादिनिरसन कुर्यादित्यर्थ. u २ ‘सरुध्य' क, ॥ ३ ‘वृल्ल कमसेवनेन' ख ।