पृष्ठम्:आयुर्वेदप्रकाशः.pdf/५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

& J अायुर्वेदप्रकाश । *W。 अथानुपानानिवाते सक्षेौद्रपिप्पल्यपि च कफरुजि त्र्यूषणं साग्निचूर्ण पिते सैलं सितेन्दु त्रणवति तुवरागुग्गुळुश्चारुशुद्धः । चातुजोतेन पुष्टी हरनयनफला शाल्मलीपुष्पवृन्तं किंवा कान्ताललाटाभरणमपि रसे स्यादनूपानमेतत् ३५७ अथ गुणा: अपहरति रोगदृन्दं दृढयति काय महद्भल कुरुते ॥ शुक्रशतानि च सूते सिन्दूराख्यो रसः पुंसाम् ।। ३५८ ।। सरस्वायुर्नानागदगहनदावानलशिखा पर वह्वस्तेजो बलरुचिरतापल्लिमुदिर: । अपि प्रौढस्रीणामतुलबलहारी निधुवने रसः सिन्दूराख्यः सकलरसराजो विजयते ।३५९।। मुदिरो मेघः । कूष्माण्ड कर्कटी कोलं कलिङ्गं करमर्दकम् । करीर् चेति षट्कादीन् वर्जयेद्रससेवकः ॥ ३६० ।। यख रोगख यो योगस्तेनैव सह योजितः । रसेन्द्रेो ह्ररते व्याधीन्नरकुञ्जरवाजिनाम् ।। ३६१ ।। अथ रसकर्पूरः । गैरिकतुवरीखटिकासैन्धवगडर्ज रजः कुडवम् । प्रलेक् दृढह्वण्ड्यामाधाथास्योपरि रस: स्थाप्यः ।। ३६२ ।। कुडवमितोऽथ तद्ध्र्व देया हण्डी तदाखायतमुखी । अथ तत्सन्धेर्मुद्रा कृत्वा तद्धो हुताशनो ज्वाल्यः ॥३६३ अर्मणषट्कप्रमितैर्दारुभिरनूनातिदुर्बलस्थूलै: । अर्ध्नि क्रमेण दद्याद्रुरुदशैितवत्मैना द्विनिशम् ।। ३६४ ।। तदनु ततो यत्रवराद्युक्ल्या कर्पूरसंनिभ स्रुतम् । आादाय काचकुम्भे निधाय नवसादरं दद्यात् ।। ३६५ ।।