पृष्ठम्:आयुर्वेदप्रकाशः.pdf/५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

?く。 आयुर्वेदीयग्रन्थमाला । [ अध्याय समद्ये चाथ काष्ठैरर्धार्मेणसमितैः पचेद्धस्त्रम् । चुल्लीडमरुकमध्यं वितस्तिचतुरङ्गुलावकाश तु ॥ ३६६ ॥ कतेव्यं, क्रमदह्नं तद्धः प्रज्वालयेन्म' यम् । शशिधवलमुपरिलग्नं युक्त्या संगृह्य रक्ष्येद्यत्नात् ।। ३६७ ।। वल्ल वल्लार्ध वा गुडेन जीर्णेन रोगिणे दद्यात् । दुग्धोद्न तु पथ्यं देयं तस्रै च ताम्बूलम् ।। ३६८ ।। हरति समस्तै रोग कर्पुराख्यो रसो नृणाम् । फिरङ्गकरिकेसरी सकलकुष्ठकालानलो ऽखिलव्रणविनाशकृड्रणजगतेंपूर्तिप्रदः । सुवर्णसमवर्णकृद्धलहुताशतेजस्करः समस्तगदतस्करो रसपतिः स कर्पूरकः ।। ३६९ ।। नवसादरं दद्यात् ‘पारदाच्चतुर्थाश्' इति शेषः । तुवरी फटकडी, गडं साभरिलवणं, शेषं स्पष्टम् ॥ अथ रसकर्पूरखापरो विधिः शुद्धसूतसम कुर्यात्प्रखेक गैरिक सुधीः । इष्टिका खटिका तद्वत्स्फटिका सिन्धुजन्म च ।। ३७० ।। वल्मूीकं धूरलुवर्ण 'भाण्डरञ्जनचूत्किम् ! सवॉण्येतानि संचूण्ये वाससा परिशोधयेत् ॥ ३७१ ॥ सिन्धुजन्म सैन्धवं, वल्मीकं तञ्जा मृत्, क्षारलवण खारि यालोण, भाण्डरञ्जनमृत्तिका कुलालगृहे'कावीस' इति नाम । एभृिश्चूर्णैर्युतं सूत यावग्रामं विमूर्दयेत् || तचूर्णेसहित सूत स्थालीमध्ये परिक्षिपेत् ॥ ३७२ ॥ तखा स्थाल्या मुखे स्थालीमपूरा धारयेत्समाम् । सवस्रकुट्टितमृदा मुद्रयेदुभयोर्मुखम् ।। ३७३ ।। संशोष्य मुद्रयेद्भूयो भूयः संशोष्य मुद्रयेत् ।