पृष्ठम्:आयुर्वेदप्रकाशः.pdf/६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ ] आयुर्वेदप्रकाश । ५१ पचेद्रजपुटे तेन सूतको याति भस्त्रताम्र। अथान्यप्रकार: अपामार्गस्य बीजानां मूषायुग्मं प्रकल्पयेत् ॥ ३९७ ॥ तत्संपुटे क्षिपेत्सूतं मलयूदुग्धमिश्रितम् । मलयूः काष्ठोदुम्बरिका ॥ द्रोणपुष्पीप्रसूनानि विडङ्गमरिमेदकः ।। ३९८ ।। नधयत्। पुटे सुधीः ।। ३९९ ।। मुद्रा दत्त्वा शोषयित्वा ततो गजपुटे पचेत्। एकेनैव पुटेनैतत्सूतकं भस्म जायते । तत्प्रयोज्यं यथास्थाने यथामात्रं यथाविधि ।। ४०० ।। अथान्यप्रकार: नागवल्लीरसैधृष्टः ककॉटीकन्दगर्भगः । मृण्मूषासंपुटे पकः स्रुतो यात्येव भस्मताम् ।। ४०१ ।। अन्यञ्च - पश्चाङ्गीबबेरीलिङ्गीद्रवैर्घस्रत्रयं रसः । मर्दितः पुटितो भस् खर्णवर्ण प्रजायते ।। ४०२ ।। अथान्यप्रकार: स्रुतश्चतुष्पलमितः समशुद्धगन्धः स्याद्भूमसारपिचुरेक इदं क्रमेण । घेस्रं विमद्य सितसोमलमाषकेण ॥ ४०३ ॥ सितसोमलं ‘झेरियासीमल' इति भाषा । एतन्निधाय सकर्ल जलयञ्जगर्भ संमुद्य संधिमुदितेन पुरा क्रमेण ।