पृष्ठम्:आयुर्वेदप्रकाशः.pdf/६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ ] आयुर्वेदप्रकाश. १ ሣዔ अथ पारदसेवनविधैि ठयाख्यास्यामः । धूर्त्रीकृतनिजदूहूः कुवति रसायनं मतिमान् । विधिना पथ्यविधानादमरदेहृतुल्यदेह्रः स्यात् ।। ४३३ ॥ अक्षेत्रीकरणे सति रसायनुं येो नरः प्रयुञ्जीत । तखु क्रामति न रसः सवोङ्गदोषकृद्भवति ।। ४३४ ।। अक्षेत्रूीकूरणे स्रुतोऽप्यमृतोऽपि विषं भवेत् । फलूसिद्धिः कुतलख सूर्वीजखोषरे यथा ॥ ४३५ ॥ कतेव्यं क्षेत्रकरणं सवेस्मिंश्च रसायने । नाक्षेत्रकरणाद्देवि किचिकुर्याद्रसायनम् ॥ ४३६ ॥ अथ नित्यनाथः पञ्चकर्म पुरा कृत्वा पश्चात्सकलदेहिनाम् । योजनीयो रसो दिव्यः इीघ्रं सिद्धिमवाप्नुयात् ।। ४३७ ।। नवज्वरेऽतिसारे च गर्भिण्यां बालवृद्धयोः । न कुर्यात्पश्वकर्माणि रक्तस्रावं च दाहृनम् ॥ ४३८ ।। पाचनं स्नेहनं खेदं वमन रेचनं तथा । చ్చే एतानि पञ्चकमोणि ज्ञातव्यानि भिषग्वरेः ॥ ४३९ ।। अमृतं च विषं श्रोक्तं शिवेन च रसायनम् । पश्वकर्मभयत्रस्तैः सुकुमारैर्नेरैरिह् । रेचनान्ते इदं सेव्य सर्वदोषापनुत्तये ।। ४४० ।। अथान्यञ्च ! to ^ विरि 香 fi 壽 सिद्धभेषजैः l एतत्क्षेत्रं समासेन रसबीजार्पणक्षमम् ॥ ४४१ ॥ स्रिग्धूं प्रातखिदिनं घृतसैन्धवपूनेन खिचं घस्रादिपुटवहिना, विरिक्तमिच्छामेदिनाराचादिसेवनेनू, पलुशर्वजज़ न्तुझगुडमोदकभक्षणेन कोटपातनमपि कर्तव्यं, सिद्धभेषजै