पृष्ठम्:आयुर्वेदप्रकाशः.pdf/६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • १६ आयुर्वेदीयग्रन्थमाला । [ अध्याय

市 * & वा R ीलितैः शृङ्गारा A స్నా -- साद्यभ्रसत्त्वप्रधानप्रयोगैरिति भावः । उक्तं च - मृता भक्ष्येन्मासमेकमादौ विचक्षणः । पश्चात्तं योजयेद्देहे क्षेत्रीकरणमिच्छत: ।। ४४२ ।। इति शुद्धो जातबलः शाल्योदनजाङ्गलादिमुद्भरसैः । क्षेत्रीकृतनिजदेहः कुर्वीत रसायनं मतिमान् ।। ४४३ ।। घनसत्त्वपादजीर्णोऽर्धेकान्तजीर्णश्च तीक्ष्णजीर्णश्च । क्षेत्रीकरणाय रसः प्रयुज्यते भ्रूय आरोटः ।। ४४४ ।। योऽग्निसह्त्वं प्राप्ताः सजातो हेमतारकता च । बद्धो रसश्च भुक्तो विधिना सिद्धिप्रदो भवति ।। ४४५ ।। अथ रसभक्षणकाल: । प्रभाते भक्षयेत्सूर्त पथ्र्य यामद्वयाधिके । नोल्लङ्घयेत्रियामं तु मध्याहे चैव भोर्जयेत् ॥ ४४६ ॥ ताम्बूलान्तर्गते सूते विड्बन्धो नैव जायते । सकणाममृतां भुक्त्वा मलबन्धे स्वपेन्निशि ॥ ४४७ ।। अथ रसमात्राश्रमिति: वल्लमेकं नरेऽश्वे तु गद्याणैकं गजे द्वयम् । सर्वरोगविनाशार्थं भिषक् स्रुतं प्रयोजयेत् ।। ४४८ ॥ मतान्तरम् घनसत्त्वकान्तकाञ्चीशङ्करतीक्ष्णाभ्रादिजीणेख । सूतस्य गुञ्जवृछ्या माषकमात्रं परा मात्रा ॥ ४४९ ॥ शूञ्जामात्रं सू देवि दूमजूीं तु भक्षयेत् । द्विगुणं तारजीर्णस्य रविजीर्णस्य च त्रयम् ।। ४५० ॥ १‘नैव भोजयेत् क ख ।