पृष्ठम्:आयुर्वेदप्रकाशः.pdf/६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • く आयुर्वेदीयग्रन्थमाला । [अध्यायः

अतिकोर्प चातिहर्षमतिदुःखमतिस्पृहामू। शुष्कवादं जलक्रीडामतिचिन्ता च वर्जयेत् ।। ४६१ ।। क्रूष्माण्डं कर्कटी चैव कारवेल्ठं कलिङ्गकम् । कुसुम्भिका च कर्कोटी कदली काकमाचिकाम् ॥ ४६२ ॥ ककाराष्टकमेतद्धि वर्जयेद्रसभक्षुकः । पातकं च न कर्तव्यं पशुसङ्गं च वर्जयेत् ।। ४६३ ।। चतुष्पथे न मन्तव्यं विण्मूत्रं न च लङ्घयेत् । वराणा निन्दनं देवेि स्त्रीणां निन्दा च वर्जयेत् ।। ४६४ ॥ सलेयेन वचनं ब्रूयादप्रियं न वदेद्वचः । कुलत्थानतसीतैलं तिलान्माषान्मस्रकान् ।। ४६५ ।। कपोतान् काञ्जिकं चैव तक्रभक्त च वर्जयेत् । हेमचन्द्राद्यः श्राहुः कुकुटानपि वर्जयेत् ।। ४६६ ।। कद्वम्लतिक्तलवणं पित्तल च विवृर्जयेत् । बदरं नारिकेलं च सह्वकारं सुवर्चलम् ।। ४६७ ।। नारङ्गं काञ्चनारं च शेोभाञ्जनमपि लुयजेत् । न वादजल्पनं कुर्याद्दिवा चापि न पर्यटेत् ॥ ४६८ ॥ नैवेद्यं नैव भुञ्जीत कर्पूरं वर्जयेत्सदा । कुङ्कुमालेपनं वज्र्य न खपेत्कुशलः क्षितौ ।। ४६९ ।। न तु हृन्यूात्कुमारी च वातूलनेि च वर्जयेत् । क्षुधार्तो नैव तिष्ठेत अजीर्णं नैव कारयेत् ।। ४७० ।। हितं दुग्धान्नमृद्गाज्यझाल्यन्नानि सदा ततः ॥ ४७१ ॥ शाकं पौननंव देवि मेघनादं सवास्तुकम् । सैन्धवं नागरं मुस्ता पद्ममूलानि भक्ष्येत् ।। ४७२ ।। १ ‘मातुलानी’ उा । मातुलानीं भङ्गषम् ।