पृष्ठम्:आयुर्वेदप्रकाशः.pdf/७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६० आयुर्वेदीयअन्थमाला । [ अध्याय अरतौ शीततोयेन मस्तके परिषेचनम् । ऋष्णाया नारिकेलाम्बु मुद्गयूषं सशर्करम् ।। ४८४ ।। उद्गारे सति दध्यन्न कृष्णजीरं ससैन्धवम् । सिन्धुकर्कोटिगोमूर्ब कारवेल्लीरसफुतम्। ಕ್ಲಿಜ್ಜೇ ll છે૮૬ || शरपुड्रो सुरदाली पटोलबीर्ज च काकमाची च । एतेषामेकतमं कथितमजीर्णे रसायने तु पिबेत् ।। ४८७ ।। हारीतं प्रल्यात्रेय: धान्यादीना च सर्वेषां यवगोधूमषष्टिकाः । नेष्टास्तु विदलाः सर्वे मुक्त्वा मुद्भास्तथाऽऽढकीम् ॥४८८।। आाज्यं लेहे मधुषु मधुरं चेक्षुजातं हेि यत्स्यात्। श्रेष्ठं खण्डं बत वरसेितं क्षारयुक्तं न तत्स्यात् । हिङ्गु श्रेष्ठं सकलसुरभौ सैन्धवं सिन्धुजेषु रेोगे यूषाः प्रवररजनीस्रुरणाद्रे च कन्दे ॥ ४८९ ।। अशुभं पत्रशाकं तु सर्वाणि द्विदलानि च । संस्कृतानि विधानेन न स्युर्दोषकराणि च ।। ४९० ।। केशादिजुष्टं कृतशीतमुष्णं शाकावरान्नैर्बहुलं मद्दोष्णम् । निशोषितं यळवणाधिकं च संल्याज्यमन्नं रससेवेिभिस्तत् ४९१ तक्रं हितं खेहगतं तथा दधि गोक्षीरजातं सकलं हितं खात् । मुक्त्वा च तैलाम्बुसुरारनालं खादम्बुपानं न हितं रसायने ॥ तैलं च चित्रा गिरिजाभवं यत्सुखादद्दीनं झटितामदग्धम् । विनष्टदुग्धं त्वशुभं च सर्व खादेत्कदाचिन्न रसायनी नर:४९३