पृष्ठम्:आयुर्वेदप्रकाशः.pdf/७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

& ) आयुर्वेदमक्राश । ६१ पुष्पजातं फलं सर्वं मधुरं मांसशर्करम् । पाकयुक्तमईीर्णं च श्रेष्ठमुक्तं रसायने ।। ४९४ ॥ असिताया सवत्सायाः प्राहुर्दुग्धं जलैः शृतम् । बलवृद्धिकरं वृष्यं श्रेष्ठमुक्तं रसायने ।। ४९५ ।। गव्यं सुदुग्धं सलिलाधेकेन संपाच्य तत्क्षीणजलंॐ सुशीतम् । खण्डेन वा शर्करया समेतं रसेन्द्रभोक्ता प्रपिबेत्सदैव ॥४९६।। दिव्यान्तरिक्षं धुनिजं च कौपं खर्यविशीर्णाद्रिशिलातलोद्भवम्। तडागजं सारसमौद्भिदं यत्तीयं मते त्वष्टविधं मनोरमम् ।४९७ रात्रौ शीतूशुरोचिखिविधसुपवनृन्दोलितुं दोषहीनम्। राजचम्पेरतिशयविमले: - स्त्वग्धान्यैर्वासितं यद्वरशिशिरजलं मृतसेवी पिवेत॥४९८।। श्रीनारायणसज्ञकेन च बलातैलेन चान्येन वा चूर्णैर्धृष्टमस्रमुद्भयवजैरुद्वर्तन कारयेत् ।। ४९९ ॥ सौख्योष्णैः सलिलैर्दुतं रसभुजा खान सुजीर्णेऽशने वातं पित्तकफौ निहन्ति बलकृत्त्वग्वर्णकृद्वंहणम् । रूपद्योतिकरं मनःप्रशमनं कामस्य संवर्धनं नारीणा च मनोहरं श्रमह्र देहे रसक्रामणम् ।। ५०० ।। अर्थ देहसिद्धिदानन्यानपि रसेन्द्रप्रयोगान् व्याचक्ष्महे । श्लोकद्वयं तत्र प्रागध्येतव्यं मृतपरीक्षार्थः यथा कचकचिति न दन्ताग्रे कुर्वन्ति समानि केतकीरजसा । योग्यानि हि प्रयोगे रसोपरसलोहचूर्णानि ॥ ५०१ ॥ १‘पाकयुक्तमर्जीण’ ख ॥ २ ‘अकृष्णाया’ ग । ९ धुनिज नादेयम् ।६