पृष्ठम्:आयुर्वेदप्रकाशः.pdf/८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

૧૭ ૭ आयुर्वेदीयग्रन्थमाला । [अध्यायः अथाख कूर्मपुटेन शोधनं विशदं यथा साज्यभाण्डे पयः क्षिप्त्वा मुखं वस्रेण बन्धयेत् ।

  • ཅད་། མིང་༨ རྒྱུ་མེད།་་་་་་་་ c गन्धकं पृष्ठदेशे तु श्लक्ष्णचूणैितमपेयेत् । छादयेत्पृथुदीर्घेण खर्परेणैव गन्धकम् ।। २४ ।। सन्धिरोधः प्रकर्तव्यो भाण्डखर्परयोभुँदा । भाण्डं निक्षिप्य भूगर्ते किचिद्रक्षेद्वहिर्मुखम् ॥ २५ ॥ ज्वालयेत्खर्परस्योध्र्व जातवेदं वनोपलैः । ततः क्षीरे द्रुतं गन्धं शीतं धौत जलेन तु ।। २६ ।। वस्रघृष्टं निर्जलं तु शुद्धं योगेषु योजयेत् । मतान्तरम्

गन्धको द्रावितो भृङ्गरसे क्षिप्तो विशुध्यति । सप्तधैवं भक्ष्णार्थे योगार्थं सकृदेव तु ।। २७ ।। इति शुद्धो हेि गन्धाश्मा नापथ्यैर्विकृतिं व्रजेत् । अपथ्यादन्यथा ह्न्यात्पीतं ह्ालाह्लं यथा ।। २८ ।। अथ गन्धककल्पार्थ गन्धकगन्धनाशनप्रकारः— विचूण्र्य गृन्धूक क्षीरे घनीभावावधि पचेत् । ततः सूर्यावर्तेरसं पुनर्दत्त्वा पचेच्छनैः ।। २९ ।। पश्वाच्च पातयेत् प्राज्ञो जले त्रैफलसंभवे । जह्वाति गन्धको गन्धं निज नास्तीह् संज्ञ्य: ।। ३० ।। अथ गन्धकसेवनप्रकारा: । इत्थं विशुद्धस्त्रिफलाज्यभृङ्गमध्वन्वित: शाणमितो हेि लीढः। गृध्राक्षितुल्यं कुरुतेऽक्षियुग्मं करोति रोगोज्झितदीर्घमायुः।।३१ अत्र पथ्यं तु दुग्धोदनम् ।। इति गन्धककल्पः । शुद्धो गन्धो निष्कमात्रः सदुग्धः सेव्यो मासं शौर्यवीर्येप्रवृद्धै । षण्मासात्खात्सर्वरोगप्रणाशो दिव्या दृष्टिर्दीर्घमायुःसुरूपम्३२ इति द्वितीयेो गन्धककल्प: ।