पृष्ठम्:आयुर्वेदप्रकाशः.pdf/८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • ] आयुर्वेदप्रकाश' । ૭૨

अथ गन्धकतैलम् – आवल्यैमाने पयसेि दद्याद्भन्धकज रजः । धिजं सर्पिर्गन्धतैलं नियच्छति ।। ३२ ।। गन्धतैलं गलत्कुष्ठं हृन्ति लेपाच भक्षणात् । चूर्णीकृत्यू पलानि पञ्च नितरां गन्धाश्मनो यत्नत लचुणू त्रिगुणे तु मार्केवरसे छायाविशुष्कीकृतम् । यत्खाचूर्णमथाभयामधुघृतं प्रलेकिमेषां पलं वृद्धो यौवनमेति मासयुगल खादन्नरः प्रल्यह्म् ।३३।। इति तृतीयी गन्धक्कल्पः । यो गन्धाश्म विचूर्णेितं पिबति ना तैलेन क्षेोन्मितं नित्यं चोष्णजलावसेचनरतः काले यथा प्रत्यहम् । सप्ताहत्रितयान्निहन्ति सकला: पामादिसर्वा रुजो निल्याभ्यासवशाद्विनष्टसकलक्लेशोपतापः पुमान् ॥३४॥ इति चतुर्थो गन्धककल्पः । यो वाऽप्युग्रमति: सुचूर्णितमिदं गन्धाश्म कृष्णासमं पथ्यातुल्यमपि प्रपूजितगुरुर्भूतेशपूजारतः।। आाहृारादिषु यत्रणादिरेहेितः स्यान् पुष्टिवीर्याधिक. प्रोत्फुल्लाम्बुजनेत्रयुग्मविलसच्चामीकराभासुरः ॥ ३५ ॥ इति पञ्चमी गन्धककल्पः । कलाशव्योषसंयुतं शुद्धगन्धं विचूर्णितम् । अरत्निमात्रे वखे तद्विप्रकीर्य विवेष्टयेत् ॥ ३६ ॥ सूत्रेण वेष्टयित्वाऽथ यामं तैले निमञ्जयेत् । धृत्वा संदंशतो वर्ति मध्ये प्रज्वालयेच्च ताम् ॥ ३७ ॥ द्रुतो निपतितो गन्धो बिन्दुशः काचभाजने । तां दुति प्रक्षिपेत्पत्रे नागवल्यास्रिबिन्दुकाम् ॥ ३८ ॥