पृष्ठम्:आयुर्वेदप्रकाशः.pdf/८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

い3? आयुर्वेदीयग्रन्थमाला । [ अध्याय गन्धकस्तुल्यमरिचूः षूङ्गुण्त्रिफुलान्वितः । शम्याकमूलजरसैमेर्दितोऽखिलरोगहा ॥ ५८ ॥ इति द्वादशो गन्धककल्पः । इम्याकमूलखरसैः संघृष्टो गन्धकोत्तमः । लितो देहे ध्रुवं खर्जूकुष्ठपामादिनाशनः ।। ५९ ।। इतेि कण्डूल्या त्रयोदशो गन्धककल्प' । द्विनिष्कप्रमितो गन्धः पीतस्तैलेन शोधित: । о पश्चान्मरिचतैलाभ्यामपामागेजलेन च ।। ६० ।। पेषयित्वा बलि: सर्वदेहे लिप्त: प्रयत्नतः । घर्मे तिष्ठेत्ततो रोगी मध्याहे तक्रभक्तकम् ॥ ६१ ॥ भुञ्जीत रात्रौ सेवेत वह्नेि प्रात: समुत्थित: । महिषीच्छगणैर्देह संलिप्य खानमाचरेत् । शीतोदकेन पामादिखर्जूकुष्ठं प्रशाम्यति ॥ ६२ ।। इति पामाखर्जूकुष्ठादौ चतुर्दशो गन्धककल्पः । इति श्रीसोराष्ट्रदेशोद्भवसारखतकुलावतसोपा"यायश्रीमाधवविरचितायुर्वेदप्रकाशे द्वितीयोऽध्याय समाप्त ॥ २ ॥ अथ तृतीयोऽध्यायः ।। अथ द्देिडुलस्य नामलक्ष्णगुणोत्पत्तिशोधनानि । हिजुल दरर्द म्लेछ हेकुलवूर्णपारदमू l सुरङ्गं रसगभं च बबरं रक्तमप्यथ ।। १ ।। दरदस्त्रिविधः प्रोक्तश्चमीरः शुकतुण्डक: । हसुपादस्तृतीयू स्याद्गुणवानुत्तरोत्तरः ॥ २ ॥ चमोरः शुक्वणे: स्यात्सपीत: शुक्तुण्डकः । जपाकुसुमसंकाशो हंसपादो महोत्तमः ॥ ३ ॥