पृष्ठम्:आयुर्वेदप्रकाशः.pdf/८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ ] आयुर्वेदप्रकाश । U9'A गुणा:— तिक्त कषाय कटु हिडुर्ल खान्नेत्रामयन्न कफपित्तहारि ।

  • * ^

हृल्लासकुष्ठज्वरकामलार्श्वे प्लीह्वामवातौ च गरं निहन्ति ।। ४ ।। अथाशुद्धदरदस्य दोषा: अशुद्धो दरदः कुर्यादान्ध्यं क्षैण्य क्लम भ्रमम् । मोह् मेहं च संशोध्यस्तस्माद्वैद्यैस्तु हेिङ्गुलः ।। ५ ।। अर्थ हेिडुलशोधनम् - मेषीक्षीरेण दरदमम्लवगैश्व भावितम् । सप्तवार प्रयत्नेन शुद्धिमायाति निश्चितम् ॥ ६ ॥ वाग्भट: सप्तकृत्वाऽऽर्द्रकद्रवैलैकुचखाम्बुनाऽपि वा । शोषितो भावयित्वा च निदोंषो जायते खलु ।। ७ ।। अथ मारणम्-हेडुर्ल तनुवख्नकक्षुकगत कृत्वा पटरञ्जनकन्दमध्यस्थं कृत्वा मृदा सवेष्टय पुटपाकविधानेन दशवनोपलै: पुटेत् , एवं शतपुटानि; तत: शतपुटान्येवं बनवृन्ताकस्य, ततः शतपुटान्येर्वे मन्दारफलस्य, तत: शतपुटान्येवमिन्द्रवारुणिकाफलस्य, तत: शतपुटान्येवमम्लवेतसफलस्य, तत: सिद्धो जातश्चाल्यरुणवर्णो भवति । रक्तिकैकामस्य पणेखण्डेन त्रिगन्धादिसुगन्धिद्रव्यैर्येथालाभं भक्ष्येत् । द्विगुणाग्नेिर्द्विगुणकामः कासश्वासक्षयज्वरादिनाशश्च । तिक्तोष्णं हेिङ्गुलं दिव्य रसगन्धसमुद्भवम् । मेह्कुष्ठह्रं रुच्य बल्यं मेधाग्निवर्धनम् ।। ८ ।। अथ हिङ्गुलोत्पूति:, सा च सूपद्धत्युक्ता लिख्यते— अशुद्धपारदं भागं चतुर्भागं च गन्धुकम् । יאק" उभौ क्षिप्वा लोहपात्रे क्षण मृद्गग्निना पचेतू ॥ ५॥ १ ‘तनुवस्रक दुक' ख' ॥ २ नवर्भा' ख़ !