पृष्ठम्:आयुर्वेदप्रकाशः.pdf/८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७६ आयुर्वेदीयग्रन्थमाला । [अध्याय* तस्मिन् मनःशिलाचूर्णं पारदाद्दशमांशकम् । क्षिप्तवा चाल्यमयोदव्या ह्यवतार्य सुशीतलम् ॥ १० ॥ ततस्तु खण्डशः कृत्वा काचकूप्या निरुध्य च । वसूतिकया सम्यक्काचकूपी प्रलेपयेत् ॥ ११ ॥ संवेतोऽङ्गुलमानेन छायाशुष्का च कारयेत् । वालुकायन्त्रगर्भे तु दिनं मृद्वग्निना पचेत् ।। १२ ।। क्रमवृद्धाग्रेिना पश्चात्पचेदिवसपञ्चकम् । सप्ताह्वातु समुद्धृत्य हेिङ्गुलः स्यान्मनोह्वरः ।। १३ ।। अन्यञ्च उध्र्वपातनयुक्त्या तु डमरूयन्त्रपाचितम् । हिङ्गुलं तस्य स्रुत तु शुद्धमेव न शोधयेत् ।। १४ ।। निम्बूरसैनिम्बपत्ररसैर्वा याममात्रकम्। घृष्वा दूरदमूर्ध्वं तु पातयेत्स्रुतयुक्तिवत् ॥ १५ ॥ तत्रोध्र्वपिठरीलग्रं गृह्णीयाद्रसमुत्तमम् । शुद्धमेव हेि तत्सूतं सर्वकर्मसु योजयेत् ।। १६ ।। हिडुलख शोधनमेव दृई रसग्रन्थेषु नान्यत् क्रियान्तरमेितेि दिक् । इति श्रीसारखतकुलावतसोपा यायश्रीमा Tपविरचितायुर्वेदप्रकाशे तृतीयोऽध्याय ॥ ३ ॥ अथ चतुर्थोऽध्यायः ।। अथाभ्रकोयमध्याय व्याण्यास्याभ । पुरा वधाय वृत्रख वज्रिणा वज्रमुद्धृतम् । विस्फुलिङ्गास्ततस्तस्य गगने परिसार्पिता: । १ । ते निपेतुर्घनध्वानाः शिखरेषु मह्रीभृताम् । तेभ्य एव समुत्पन्नं तत्तद्भिरिषु चाभ्रकम् ।। २ ।।