पृष्ठम्:आयुर्वेदप्रकाशः.pdf/९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

8 J आयुर्वेदप्रकाश । ७९ ऊर्वश्वासगदं प्रमेहमरुचि कासामय दुर्धरं मन्दाग्नि जठरव्यथा विजयते योगैरशेषामयान् ॥ २१ ॥ इति रसवाग्भटात् । अथ शोधनम्— वज्राभ्रं धमेद्वौ ततः कूीरे विनिक्षिपेत् । सप्तधा भिन्नपत्र तत्तण्डुलीयाम्लयोद्रेर्वे: ।। २२ ।। भावयेदष्टयाम तदेव शुध्यति चाभ्रकम् । मतान्तरम् वज्राभ्रक वह्नितमं निक्षिप्तः समसप्तधा ।। २३ ।। गोदुग्धे त्रिफलाकाथे काञ्चिके सुरभीजले । गुद्धिमायाति मलत: प्रक्षिप्तं वा त्रिधा त्रिधा ।। २४ ।। रसमञ्जर्योम् अथवा बदरीकाथे ध्मातमभ्र विनिक्षिपेत् । मर्दित पाणिना शुष्क धान्याभ्रादतिरिच्यते ॥ २५ ॥ अर्थर्व शुद्धस्य धान्ययोगेन सूक्ष्मीकरण तस्य धान्याभ्रकमेिति संज्ञा, तत्प्रकारो यथा पादाशशालिसंयुक्तमभ्रं बडूऽथू कम्बले । त्रिरात्र स्थापयेन्नीरे क्लिन्न वै मर्दयेत्करै: ।। २६ ।। तन्नीर एव यत्नेन यावत्सर्व स्रवेत्ततः । कम्बलाद्भलितं मूक्ष्मं वालुकासदृशं च यत् । तद्धान्याभ्रकमित्युक्तं मारणं चाप्यथो भवेत् ।। २७ ।। अत्र नीर तु काञ्जिकमेवः यत उक्त वार्तिककृताचूणीभ्र शूलसंयुतं वस्रबढूं हि काङ्केि। निर्यातं मदेनाद्यत्तद्धान्याभ्रमिति कथ्यते ।। २८ ।।