पृष्ठम्:आयुर्वेदप्रकाशः.pdf/९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

くo आयुर्वेदीयग्रन्थमाला । [अ व्याय अथैवं संस्कृतस्य मारणमुच्यते-- धान्याभ्रकख भागैंक द्वी भागौ शुद्धटङ्गुणात् । पिष्ट्रा तदन्धमूषाया रुद्धा तीव्राग्निना पचेत् । खभावशीतल चूर्ण सर्वयोगेषु योजयेत् ।। २९ ।। इलेयकपुटेि । मृत्पात्रे तु समावल्ये समटङ्कणमभ्रकम् । ढालयेत्पयसेि क्षिप्र पिष्ट्रा निश्वन्द्रता व्रजेत् ॥ ३० ॥ इलेकपुटि । धान्याभ्रकं समाद्वायू शोषयित्वा तु मर्दथेत्। अकेक्षीरैोर्दन मद्येमकेमूलद्रवेण च ।। ३१ ।। चक्राकार तत कृत्वा शोषयेदातपेन तु । वेष्टयूदुर्क्पत्रैश्च सम्यग्गजपुटे पचेत् ॥ ३२ ॥ पुनमेंद्य पुन: पाच्यं सप्तवारं प्रयत्नतः । ततो वटजटाक्काथैस्तद्वद्देय पुटत्रयम् । म्रियते नात्र संदेह्: सर्वरोगेषु योजयेत् ।। ३३ ।। इति दशपुटेि । अथ वाग्भट: धान्याभ्र कासमर्दख रसेन परिमर्दितम् । पुटित दशवारेण म्रियते नात्र संशयः । तद्वन्मुस्तारसेनापि तण्डुलीयरसेन च ।। ३४ ।। इतेि दश्पुटेि । धान्याभ्रक समादाय मुस्ताकाथैः पुटत्रयम् । तद्वत्पुननेवानीरैः कासमदेरसैस्तथा ॥ ३५ ॥ १ एकश्वासौ पुटश्च एकपुट , सोऽस्त्यस्मिन्निति एकपुटि, अभ्रक्भखेमेल्यस्य विशेषणमेतत् । एकपुटयोरादो पूर्वकालेकेल्यादिना समानाधिफरणतत्पुरुष , ततोऽदन्तत्वादिन्प्रल्यय । एव द्झपुटील्यादावपि ज्ञेयम् ।