पृष्ठम्:आयुर्वेदप्रकाशः.pdf/९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

છે ] आयुर्वेदप्रकाश । <R कासमर्द: ‘कसोदी' इति भाषा । नागवृळीदलैस्तद्वत्सूर्यक्षीरैः पुटत्रयम् । काथैर्वटजटोत्थैश्व त्रिः पुटेन्मुसलीजलैः ॥ ३६ ॥ त्रिगॉक्षुरकषायेण त्रिः पुटेद्वानरीरसैः । मोचाकृन्दरसैः प्राच्य त्रिवार कोकिलाक्षजैः ॥ ३७ ॥ रसैः पुटेत्ततो लोध्रैः क्षीरादेकं पुट मुहुः । दश्ना घृतेन मधुना खच्छया सितूा तथा {{ ३८ {{ एकमेक पुट दद्यादभ्रस्यैवं मृतिभेवेत् । सर्वरोगह्र व्योम जायते योगवाह्वकम् ।। ३९ ।। कामिनीमददर्पन्न शस्त पुस्त्वोपघातिनाम् । वृष्यमायु:कर शुक्रवृद्धिसतानकारकर् | 8の || इलेकचत्वारिशत्पुटि । दुग्वत्रय कुमायेम्बु गङ्गापुत्रं ऋमूत्रकम् । वटशुङ्गमजारक्तमेभिरश्न सुमदितम् । इतधा पुटितं भस्म जायते पद्मरागवत् ।। ४१ ।। दुग्धत्रयमिति वटदुग्ध, खुहीदुग्ध, अकैदुग्ध चः गङ्गापुत्र भद्रमुस्ता । इति शतपुटि । श्रीगोविन्दपादास्तु अन्यान्येव गगनमारकाणि भेषजानि लिखन्ति, यथा-अर्कदुग्ध १, वटदुग्धं २, सेहुण्डदुग्धं ३, घृतकुमारी ४, पञ्चाङ्गुलमूलपत्राणि ५, काकमाची ६, मुस्ता ७, वटप्ररोहः ८, बस्तशोणित ९, बिल्वमूलपत्राणि १०, अग्निमन्थः ११, टिण्टुकः १२, पाटली १३, श्रीपर्णी १४, शालेिपणी १५, पृश्निपणी १६, कण्टकारी १७, कदम्बः १८, बृह्ती १९, गोक्षुर: २०, तिलपर्णी २१, खरमञ्जरी २२, गुड: २३, सिद्धार्थको धवल: २४, पालङ्कया २५, मालती २६, गोमूत्रं २७, हृरीतकी २८, धात्री २९, बिभीतकः ३०,