पृष्ठम्:आयुर्वेदप्रकाशः.pdf/९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

<s आयुर्वेदीयग्रन्थमाला । [अध्याय पुटपाकेन तचूर्ण द्रवते सलिल यथा । कुरुते योगराजोऽयं रत्नानां द्रावणं श्रिये ।। ६८ ।। इति मुक्तादिरत्नद्रुतयः । अगस्त्यपुष्पनियोसैर्मर्दित सूरणोदरे । गीष्ठभ्रूथ घनं मासं जायते जलसंनिभम् ।। ६९ ।। इलपि धान्याभ्रकद्रुति: । दुतीनां प्रयोजन तु रसेन्द्रे जारणाथेमुपयुज्यन्त इति ज्ञेयम् । अथाभ्रकस्य महाप्रयोगानाह लक्ष्मीविलासकाभ्रे तु शृङ्गाराभ्रकमेव च । सम्यङ्ारितमिल्यादेि निल्यनाथोदेिताभ्रकम् ।। ७० ।। एते महाप्रयोगाश्च वीर्यस्तम्भाधिकारके । लिखितास्ते मया नेह् पुनरुक्त्या प्रकीर्तिताः ।। ७१ ।। সনসম্ব— निश्चन्द्रमभ्रक भस्त्र धात्रीव्योषविडङ्गकम् । भ्रुङ्गाम्बुना जलैवोऽपि खल्वे मद्ये द्वियामकम् ।। ७२ ।। गुटका कारयेत्सर्वा छायाग्नुका सुरक्षयेन्। एकैका भक्ष्येत्प्राज्ञो वर्षेमेकं निरन्तरम् ।। ७३ ।। द्वितीये तु पुनर्वेर्षे भक्ष्येद्गुटिकाद्वयम् । एवं संवत्सरेणैव गुटिकैकां विवधेयेत् ॥ ७४ ॥ त्रिवर्षेस्य प्रयोगोऽयमभ्रकस्य प्रकीर्तितः । अनेन क्रमयोगेन व्योम्न: श्रुतपलं नरः ।। ७५ ।। अद्याद्भवेन्न संदेहो वज्रकायो महाबलः । मासत्रयेण रक्ताख्य क्षयं श्वासं सुदारुणम् ॥ ७६ ॥ पञ्चकासांश्च हृच्छूलं ग्रहण्यशॉगदांस्तथा । आमवातं तथा शोषं पाण्डुरोगं सुदारुणम् ।। ७७ ॥