पृष्ठम्:आयुर्वेदप्रकाशः.pdf/९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

<< आयुर्वेदीयग्रन्थमाला । [अध्यायः अथ मृतलक्षणम्र तालं घृतं तदा ज्ञेयं वद्विस्थ धूमवर्जितूम् । सधूमं न मृत प्राहुर्वृद्धवॆद्या इति स्थितिः ॥ ८ ॥ इयं परीक्षा वृद्धाना मुखेभ्य एव श्रुत्वा मया पद्येन निबद्धा, परं रसशास्त्रेषु कुत्रापि न दृष्टा ; भवतु सत्येयं, नह्य मूला प्रसिद्धिरिति न्यायान्। अथ तालकशोधनम्– तालक कणशः कृत्वा बद्धा पोटलेिका ततः । दोलायत्रेण यामैक सचूर्णे काञ्जिके पचेत् ॥ ९ ॥ यामैक दोलया तद्वत्कूष्माण्डखरसे ततः । तिलतैले पचेद्यार्म यामं च त्रैफले जले । दोलायत्रे चतुर्यामं पकं शुध्यति तालकम् ।। १० ।। अथ तालकस्य मारणवेिधि: पत्राख्य तालकं शुद्धं पौनर्नवरसेन तु । खल्वे विमर्दयेदेकं दिन पश्वाद्विशोषयेत् ॥ ११ ॥ संशोष्य गोलक कृत्वा चक्राकारमथापि वा । ततः पुनर्नवाक्षरैः स्थाल्यामर्ध प्रपूरयेत् ।। १२ ।। तत्र तद्भीलक कृत्वा पुनस्तेनैव पूरयेत् । स्थाली चूल्या समारोप्य क्रमाद्वद्वि विवर्धयेत् ॥ १३ ॥ दिनान्यून्तर्गुन्यानि पञ्च वहूि प्रदूपयेत् । एवं तन्म्रियते तालं मात्रा तस्येकरक्तिका । अनुपानान्यनेकानि यथारोगं प्रयोजयेत् ॥ १४ ॥ केिचिद्यथा— गुडूच्यादिकषायेण गदानेतान् व्यपोहति । सोपद्रर्व वातरतं कुष्ठान्यष्टादशापि च ॥ १५ ॥