पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/१७६

पुटमेतत् सुपुष्टितम्
144
आयुर्वेदसूत्रे

 द्विसहस्रसिराशाखावत् पादपद्ममूलकम् ॥ ९८ ॥

 द्विसहस्रसिराशाखिनः पादपद्मालवालं सिराङ्कुराणामाधारकं पादपद्मप्ररोहाङ्कुराणामेव अमृतमाहरत् धातुपोषकं भवतीत्यर्थः । द्विसहस्रसिरोद्भवाङ्कुराणां सप्तधातुपोषकत्वेन शरीराधारकत्वं कथं स्यादित्यस्वरसादाह-- सप्तेति ।

 सप्तधातुमयं शरीरम् ॥ ९९ ॥

 षड्रसा इत्यत्र स्वाद्वम्ललवणतिक्तोषणकषायकाः । ततः षट्सङ्ख्याद्रव्यमाश्रित्य तिष्ठतो गुणवत्पोषकत्वस्य सुप्रसिद्धत्वात् । धातुर्नाम ‘रसासृङ्मांसमेदोस्थिमज्जाशुक्लानि धातवः' इति । ततो धातुमयं शरीरमित्युक्तम् ॥

 इदानीं प्रतिपादितप्रश्नो योगशास्त्रं भवति । तन्मध्ये सप्तधातुमयं शरीरमिति प्रतिपादनं योगाभ्यासस्यापि धातुपोषकत्वमेव फलमिति द्योतनार्थं तथा प्रतिपादितम्-– आयुर्भवतीत्यर्थः । धातवः रसादिपोषिताः शुद्धरसद्रव्योपजीवकत्वात् । तस्माद्धातूनां रसादिपोषितत्वं सुप्रसिद्धमिति भावः ॥

इत्यायुर्वेदस्य तृतीयप्रश्नस्य भाष्यं योगानन्दनाथकृतं
सुप्रसिद्धं महाजनसम्मतं प्रतिसूत्रव्याख्या-
नपूर्वकं आयुर्वेदभाष्यं लोकोपकारकं
संपूर्णम्.