पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/१९९

पुटमेतत् सुपुष्टितम्
167
चतुर्थप्रश्नः

 कट्वम्ललवणरसाः तद्विरसाश्च पित्तप्रकोपकारकाः । तद्विरसाः तज्जन्यपाण्डुशोफविसर्पकारकाः । तद्विरसादनजन्यामदोषः पाण्डुशोभविसर्परोगकारकः । तद्विकारः आमाशयं प्राप्य सिरारन्ध्रादूर्ध्वमार्गमवगम्य हृद्गतः पवनगतिविकारकारकत्वात् तद्व्याप्यसिराविकारकारकत्वात् तद्गतरक्तप्रदूषणात् तद्व्याप्य स्थित स्सन् पाण्डुरूपं लभते । रक्तविकारे सति शोभो भवति । मांसविकारकारकत्वात् विसर्पो भवति । तद्गताममेव पित्तं भवति । तद्रोगस्थानस्थितत्वात् विकारप्रदो भवति । तस्य विषरूपत्वात् धातवः प्रदूष्यन्ते । तज्जन्यलक्षणानि तत्रतत्र प्रकाश्यन्ते । तदामरूपत्वात्पित्तं हृदयस्थितामपित्तसारं सिरारन्ध्रभागमापूर्य पक्वाशये स्रावितत्वात् तत्पक्वसारस्यैव मूत्रत्वात् हृत्कमलं प्रविश्य तत्रैव स्थितं हृदि स्पन्दनं करोति । द्विसिरावृतपद्माधारजिह्वाप्रवेशनात्पित्तस्य तत्सिरारन्ध्रप्रवेशनात् जिह्वायामरुचिर्दृश्यते । हृदयस्थितामपित्तसारं सिरारन्ध्रभागमापूर्य पक्वाशये स्रावितत्वात् तत्पक्वसारस्यैव मूत्रत्वात् पाचकपित्ताभावो भासते । तद्धातुप्रवेशनमपि तदात्मत्वेन तत्पूर्ववर्णे विहाय पीतवर्णं भासते। तत्पञ्चाशत्सिरारन्ध्रधमनीं सम्पूर्य अक्षिपद्मं प्रविशति । तत्र पीतत्वं प्रतीयते । शतसिरारन्ध्रधमनीषु पित्तसारप्रवेशनात् तच्छाखाङ्गुलीषु कृष्णारुणकनकपीतदत्वेन तत्पूर्ववर्णं विहाय पीतवर्णं भासते । तत्रस्थरक्तं बहुवर्णं भासते । नाभ्यावृत्तचक्राधारकुण्डल्याधारभूतानीलात्मकनाभ्यावृत्तपद्महृद्गतामपित्तसारः नाभ्यावृत्तचक्राधारत्रिंशत्सिराभ्यन्तरमार्गेषु प्रविशन् तावद्विकारान् जनयतीत्याह--भ्रमेति ।

 भ्रमवमिपिपासाछर्दितृष्णामूर्छान्तर्विदाहाङ्ग