पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/३०१

पुटमेतत् सुपुष्टितम्
269
अष्टमः प्रश्नः
वह्निभूतोद्भवमेदस्तिक्तरसः[१] जलमलातिसारनिवर्तकः ।
 
वातभूतोद्भवमज्जान्तर्हितलवणाम्लरसो रसासृग्धातुरोगनिवारकः ।
 
श्वेतपुष्पं[२] मांसरसधातुस्थामयान् हन्ति ।
 
पीतपुष्पं[३] मेदोधातुगतविकारविनाशकः ।
 
नीलपुष्पं[४] सन्धिमज्जा[५]धातुरोगविकारघ्नः ।
 
अनेकपुष्पवद्द्रव्यं शुक्लहीनबलरोगापहः ।
१०
 
रक्तपुष्पाज्जातबीजजन्याः फलसारकाः ।
११
 
श्वेतपुष्पजातबीजजन्याः सारसारकाः ।
१२
 
पीतपुष्पजातबीजजन्याः पत्रसारकाः ।
१३
 
[६]कन्दाज्जातबीजजन्याः [७]कन्दसारकाः ।
१४
 
बीजाज्जातबीजजन्याः बीजसारकाः ।
१५
 
पुष्पज्जातबीजजन्याः पुष्पसारकाः ।
१६
 
पीतपुष्पाज्जातश्शुक्लधात्वधोगतविकारप्रकृतिमपहरन् स्वादुरसवच्चरमधातुपोषकः ।
१७
 
श्वेतजन्यजातरसास्तत्पुष्पवन्महीरुहः सकलपवनापहाः ।
१८
 
श्वेतपुष्पवत्पादपाः पित्तप्रहारकाः ।
१९
 
पीतपुष्पवन्महीरुहः कफामयान् घ्नन्ति ।
२०
 
नीलपुष्पवत्तरवः द्वन्द्वयोगरोगान् [८]प्रहरन्ति ।
२१
 
एकशाखिनोऽनेक[९]पर्णास्तथा ।
२२
 
पृथिव्येकैकजातो[१०] रक्तरूपे ।
२३
 


  1. जलमेहाति--A.
  2. पुष्पी--B.
  3. पुष्पी--B.
  4. पुष्पी--B.
  5. रसास्थिमज्जा-–B.
  6. काण्डा--A&C
  7. हव--A&C.
  8. प्रदहन्ति--B.
  9. वर्णा--B&C.
  10. 'रक्तरूपे'-- इत्यादि 'द्रव्याणि' इत्यन्तं न A.C. कोशयोर्द्दृश्यते ।