पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/३०९

पुटमेतत् सुपुष्टितम्
277
नवमः प्रश्नः.
सहसहस्यकालयोगात्कटुरसः प्रादुरभूत् ।
६५
 
सहश्च सहस्यश्च हैमन्तिकावृतू ।
६६
 
कटुकातिकटुकः कफानिलं हन्ति पित्तं कुरुते ।
६७
 
मांसधातुप्रदो भवति ।
६८
 
तपस्तपस्यसमययोगात्कषायरसः प्रादुरभूत् ।
६९
 
तपश्च तपस्यश्च शैशिरावृतू ।
७०
 
आमाशयस्थितापानानिलातिरोधनात्तत्प्रवर्तकसिरापूरितगुम्भनादनिलरोधनात्तन्मार्गगानिलप्रकोपनाद्गुल्मादयो भवन्ति ।
७१
 
उदरहृदयकण्ठनासिकाशिरोरुजः ।
७२
 
तस्मादन्नपानानिलपूरितं मोचयेत् ।
७३
 
पक्वाशयगतान्ननिरोधनं नातिपीडनम् ।
७४
 
दोषास्तेनैव वर्धन्ते ।
७५
 
जलाशयपूरितमूत्रनिरोधस्तन्निरोधरोगहेतुकः ।
७६
 
तद्रोधास्सिरापथवेदनाविड्रोधान्त्रवृद्ध्यजीर्णाक्षिकर्णामयप्रदाः ।
७७
 
क्षुत्प्रतिहताक्षिकुक्षिशिरोर्विन्द्रियदौर्बल्यम् ।
७८
 
क्षारतीक्ष्णरसाञ्जनघ्राणनमनर्कविलोकनहेतुकम् ।
७९
 
क्षुच्छमनाभावजन्या दाहभ्रमबाधिर्यहेतुकुक्षिरुजः प्रजायन्ते ।
८०
 
तृष्णायास्तथा ।
८१
 
दाहतश्चेन्द्रियदौर्बल्यम् ।
८२
 
आलस्यातिजृम्भणानलो भवति ।
८३
 
तैलाभ्यङ्गाङ्गमर्दनम् ।
८४
 
कफनिरोधनाच्छ्वासो भवति ।
८५