पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/३१४

पुटमेतत् सुपुष्टितम्
282
आयुर्वेदसूत्रे
शशि[१] स्तिक्तरसा गुल्मव्रणप्रमेहोष्णोदरक्रिमिशूलहरा ।
६२
 
विशल्या कटुरसा कफवातहरा[२] विरेचनी ।
६३
 
आखुकर्णी[३] स्वादुरसा वातपित्तपाण्डुझिक्रिमिशोभदाहरा ।
६४
 
कलला[४] कटुरसा श्वासकासपित्तामयविनाशिनी ।
६५
 
.... तिक्तरसः कफवातगुल्मार्शोहरो विरेचकः ।
६६
 
विशल्या तिक्तरसा प्लीहगुल्मोदरकफपित्तापहा ।
६७
 
हैमवती कटुरसा कुष्ठपाण्डुशोभक्षयापहा ।
६८
 
त्रिवृत् स्वादुरसा वातपित्तप्रशमनी विरचनी ।
६९
 
रास्ना कटुरसा शोभवातोदरकफविघातकी ।
७०
 
तुरगी कटुरसा वातश्लेष्मक्षयकासनेत्रामयान् जयेत् ।
७१
 
वर्षाभूस्तिक्तरसा कफपित्तशोभपाण्डुजित्[५]
७२
 
बला स्वादुरसा वातपित्तज्वरविनाशिनी ।
७३
 
पिप्पली स्वादुरसा वातपित्तजिद्रम्यरसायनी[६]
७४
 
आमण्डा[७] स्वादुरसा पित्तगुल्मोदरार्तिहरा विरेचनी ।
७५
 
मिसी[८] कटुरसा वातपित्तज्वरव्रणविनाशिनी बल्या ।
७६
 
बला पीवरा स्वादुरसा वातपित्तव्रणज्वरनेत्रामयापहा ।
७७
 
शालिनी[९] स्वादुरसा वातपित्तजित् बल्या ।
७८
 
वामनी कटुरसा वातश्लेष्महरा हृत्कण्ठकृमीन् हन्ति ।
७९
 
क्रिमिघ्नः[१०] कटुरसः वातपित्तजित् क्रिमिनेत्रामयान्हन्ति ।
८०
 


  1. कसि–-A.&.C.
  2. कफवातगुल्मार्शोहरा--A&C.
  3. आघुपर्णी—-A.
  4. कला--A.
  5. जित्वरा--A.
  6. जिद्वृष्या--A.
  7. आमन्ता-–A&C.
  8. मिशि--B मिशी--A.
  9. शाली--A&C.
  10. क्रिमि मः--B&C.