पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/४८

पुटमेतत् सुपुष्टितम्
16
आयुर्वेदसूत्रे

षाड्गुण्यमुपयुञ्चति शक्त्यपेक्षो रसायनम् ।
भवन्त्यस्यैवमङ्गानि स्थास्नूनि बलवन्ति च ॥[१]

 इतः परं शारीरविषयकयोगक्रमविधिं प्रतिपादयिष्याम इत्युक्तम् । इदानीमिष्टप्राप्तिरूपफलं वक्तुं "आयुष्कामयमानो योगं कुर्यात्" इति यत्प्रतिपादितं 'सर्वजने दुष्कृतमिति' तत्तद्दुरितबाहुळ्याद्दुःखदोऽयमिति आशयवान् सूत्रान्तरमाह-- कायेति ।

 कायकालाधिकाले चरमधातुप्रवर्धकरसवद्द्रव्यैर्वाजीकरणं कुर्यात् ॥ ३४ ॥

रसायनं च सेवेत धातुपुष्टीन्द्रियप्रदम् ।

इति वचनात् ।

[२]यावद्वर्गोत्तमद्रव्यैर्यत्प्रधानप्रमातिताः ।
तावद्रसा विरुद्धापूः तद्रसायनमीरितम् ? ॥

इति रसायनलक्षणम् । रसायनविधौ कर्मविधौ क्रमः रत्नवर्गोक्तद्रव्येषु वज्रस्य रसद्रव्यत्वात् स श्रेष्ठो भवति । मणिवर्गोक्तद्रव्येषु कान्तमणिः रसद्रव्यत्वात् श्रेष्ठो भवति । पाषाणवर्गेषु रसवद्द्रव्यत्वादभ्रकस्य श्रेष्ठत्वम् । सत्ववद्द्रव्यवर्गेषु भूनागसत्वस्य रसवद्द्रव्यत्वात् श्रेष्ठत्वं भवति । रसवद्द्रव्योपाधिकभेदद्रव्येषु रसेन्द्रस्य रसवद्द्रव्यत्वात् श्रेष्ठत्वं भवति । संस्कारादिकर्मसु बीजकर्मकरणस्य रसवद्द्रव्यत्वात् श्रेष्ठत्वं भवति । अत्र 'चिरायुरिच्छाप्रवृत्तिविषय आयुर्वेदार्थपुरुषार्थोपपादिका' इति प्रयोजनं तथा ह्येकैकस्य कार्यकारणभावज्ञानं तत्तद्विषयकज्ञानगोचरज्ञानं

  1. माघकाव्यम् II-93
  2. दुष्परिष्करोऽयं श्लोकः.