पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/७९

पुटमेतत् सुपुष्टितम्
47
प्रथमप्रश्नः

शुक्लशोणितसन्निपातो योनिरित्यत्र पितृशुक्लसान्निपात्यम् । एतच्छुक्लमहिम्ना अनेकेषां समाहारे सति सन्निपातः । पितृजश्शुक्लसन्निपातः । एकरसश्चरमधातुः । बहुवचनं नोपपद्यत इति पितृजं अस्थिमज्जाशुक्लधातुसान्निपात्यं योनेर्लक्षणम् । एवं मातृजानि रक्तमांसमेदांसि । एषां सान्निपात्यं योनिः । तस्मात् स्त्रीपुरुषयोस्संयोगे सति सप्तधातूत्पादकसामग्रीसन्निपात एव योनिरिति व्यपदेशः । रक्तमित्यत्र रसासृजोरैक्यं, तदेकधातुरिति पूर्वमेव प्रतिपादितम् । इति मातृजाश्चत्वारो धातवः पितृजाश्च त्रयः । उभयोर्धात्वोर्मेलनं योनिरिति समाधत्ते-- मातृजमिति ॥

 मातृजं रक्तमांसमेदः, पितृजं मज्जास्थिरेतः, सत्वरजस्तमोगुणात्मकं शरीरम् ॥ ८६ ॥

 स्त्रीणां चत्वारो धातवः । पुंसां त्रयो धातवः । न्यूनाधिक मात्रसंयोगवशात् स्त्रीपूर्वकमेव प्रथममुक्तत्वात् । तस्मात् स्त्रीपुंसयोर्मेलनम् । तत्र वदन्ति-- 'मातापितरौ पितरौ'

जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ,
स्त्रीपुंसावात्मभागौ तेभिन्नमूर्तेस्सिसृक्षया ।
प्रसूतिकाले सर्वस्य तावेव पितरौ स्मृतौ ॥

 मातापितृभ्यामन्यतरस्य बहुवचनेन प्रतिपादनम् । तस्मादुभयोर्धातुमेलनरूपं योनिरित्यर्थः । जगदुत्पत्तौ योनिरेव कारणमिति ज्ञापनार्थं च स्त्रीधातवश्चत्वार इति । पितुरपि मातुरपि बहुकारणीभूतः जगदुत्पत्तिहेतुः प्रकृतिरेव । तस्याः "प्रकृतेः महत्, महतोऽहंकारः, अहंकारात्पञ्च तन्मात्राणि” इति श्रुतेर्विद्यमानत्वात् सर्वश्रेष्ठा माता प्रथमत उपात्ता । तत्र शारीरवचनं--