पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/९४

पुटमेतत् सुपुष्टितम्
62
आयुर्वेदसूत्रे

श्रोत्रविवरप्रापणरोमराजिहेतुकपार्श्वद्वयपद्मं जायत इत्यर्थः ।

 तद्रोमराजिफलीभूतहृत्कमलं विवृणोति-- णवर्णेति ।

 णवर्णाधारभूतं हृत्कमलं त्रिंशत्सिरावृतम् ॥

 त्रिंशत्सिरावृतं हृत्कमलं प्रादुर्भवतीत्यर्थः ।

 पञ्चाशत्सिरावृतस्तनद्वयपद्मं सकलस्वराभिव्यञ्जकमाह-- तथेति ।

 तथवर्णोत्पादकं स्तनद्वयपद्मं पञ्चाशत्सिरावृतम् ॥

 अधिकस्तनद्वयपद्मं सुस्वराभिव्यञ्जकहेतुकं स्तनद्वयपद्मवत् पुंसामधिकघोषधातुज्ञापकं तन्मांसग्रन्थिरूपं दीर्घस्वरितप्लुतसहिताचामाधारभूतं तादृशस्तनयुग्मं स्वं स्वं स्वोष्मणा स्रवद्रसात्मकं मातुराहारपरिणामाज्जातं गर्भाशये स्तनयुगं जायत इत्यर्थः ॥

 सरन्ध्रकाभ्यन्तरधरकण्ठदेशपद्मं दधवर्णोत्पत्तिकार्यहेतुकं कण्ठदेशपद्मं जायत इयाह-- दधेति ।

 दधवर्णोत्पादकं कण्ठदेशपद्मं पञ्चाशत्सिरावृतम् ।

 सर्ववर्णानामाधारभूतं सर्वसिराभिव्यञ्जकं गर्भाशये मातुराहाररसपरिणामहेतुकं कण्ठदेशपद्मं जायत इत्यर्थः ॥

 सरन्ध्रकाभ्यन्तरधरसिरावृतं अनुस्वारनवर्णदेवतात्मकं जायत इत्याह-- नेति ।

 नवर्णोत्पादकं ग्रीवापद्मं षोडशसिरावृतम् ॥ ३० ॥

 नवर्णोत्पादकं षोडशसिरावृतं गर्भाशये ग्रीवापद्मं जायत इत्यर्थः । शिरस्स्थानाधिष्ठितनवर्णरूपानुस्वारदेवतात्मकं षोडशसिरावृतं ग्रीवाङ्गाधारभूतपद्मं मातुर्गर्भाशयं प्रविश्य ग्रीवाङ्गं जायत इत्यर्थः ॥