पृष्ठम्:आर्यभटीयम्-भागः २ (व्याख्या-नीलकण्ठसोमसुत्वन्).pdf/४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८ आर्यभटीये सभाष्ये मणयेवं परमन्तःप्रवृत्तयेरुभयत्रपार्श्वयोगः स्यात् । अत एव मत्स्या- कस्त्वं तस्य क्षेत्ररथं सिद्धम् ? तत्रोभयोरपि तुल्यपरिमणयोरन्योन्यावगाढ- भागस्य ज्याशरधनुषां साम्यमेव स्यात् । अतुल्ययोस्तु जीवाया एवैकत्वात् साम्यं, शरधनुषोरुभयत्र भिन्नभरिमाणत्वमेव स्यात् । तदेतद् ‘ग्रासोन' इये. तस्मिन् सूत्रे विस्पष्टं प्रदर्शितम् । एवं य। द्व परिधिसंयोगं तयोय उच्चनी चवृत्तकेन्द्रात्रुञ्चादिगतस्तत्रैव सदा गृह वर्तत इत्येतदस्मिन् क्षेत्रे विस्पष्टं प्रदश्चैस् । मनसैव वा फक्तया युक्त्या निर्णयस् । तत्रोच्चनीचवृत्तस्य कक्ष्यामण्डलाद् बहिर्गत य भागस्ततस्तद्गतविप्रकर्षः केन्द्रभुजानुसा- यैव । तत्प्रदेशापेक्षया ग्रहभ्रमणप्रकारमाह – यः शीघ्रगतिरित्यर्थेन । यो ग्रहः स्वोञ्चाच्छीघ्रगतिः सः स्ववृत्तकक्ष्यायां प्रतिलोमगतिः । ग्रहयो उचात् शम्रगतित्वं पुनर्मन्दस्फुटकर्मण्येव । तरमान्मन्दोच्चनीचवृत्ते प्रहस्य भ्रमणं वामे, यतः प्राग्भ्रमणापेक्षया प्रातिलोम्यं गतेरतस्तत्र प्रत्यगेव भ्रमति । एवं मन्दच्चनीचवृत्ते प्रत्यग्भ्रमतां प्र णां युगकळेन यावन्तः परिवतीः स्युस्त एव ‘स्वोच्चभगणाः स्वभगणविशेषिताः स्वोच्चनीचप श्वितःइते पूर्वं प्रदर्शिताः । ‘अनुलोमगतेिर्धत्ते मन्दगतेय ग्रहो भ्रमति' इत्येतच्छन्नस्फुटकर्मविषयम् । मन्दयुक्यनन्तरमेव शत्रिस्फुट्युक्तं प्रदर्श यिष्याम इत्येतदर्थं तदवसर एव ६थाख्यास्यते । ‘अनुलोमगानि मन्दाच्छी- मात् प्रतिलोमगानि वृत्तनि’ इत्यनेनार्थेनोचपेक्षयोचनीचवृत्तभ्रमणप्रकार उच्यते । मन्दान्मन्दोच्चद् वृत्तानि उच्चनीचवृत्तानि स्वोच्चनीचवृत्तानि अनुलोमगानि आनुलोम्येन गच्छन्ति । यदोच्चसूत्र एव मन्दोच्चनीचवृत्त केन्द्रमवतेष्ठते तत उत्तरक्षणे मन्दोच्चादीषत् प्राक् तत्केन्द्रं, मन्दोच्चाच्छी श्रगतेत्वाद् ग्रहस्य । एवमुत्तरक्षणेषु प्राक् प्राक् क्रमेण विप्रकृष्यते । तद्विप्रकर्षे एव केन्द्रमुभयोरष्यानुलोम्येन भ्रमणात् । अस्मिन् पक्षे ग्रहगतिरेव चुच्च नीचवृतगतेःयतस्तकेन्द्र.मध्यमग्रहः कल्प्यते । शैत्रोच्चात् पुनः शीनो घनीचवृतानि प्राप्तेलोमगानि स्वंचनीचवृत्तानि, शत्रोच्चापेक्षया ग्रहस्य मन्दगतित्वात् । तत्रापि तद्विप्रकर्म एव केन्द्रं, यत उभयोरपेि प्रागेव भ्रम- णम् । एवं यत् पक्षान्तरं तत्परिलेखनं तद्युक्तयश्च श्रदर्शयैन्ते । अत्र प्रतिमण्डलं लिख्यतां वा मा वा । उभयोः पक्षयोः फलभेदाभावं प्रदर्शयितुमेवात्र प्रति ३. ‘स्य प्रसि' ख. पाठः.