पृष्ठम्:आर्यभटीयम्-भागः २ (व्याख्या-नीलकण्ठसोमसुत्वन्).pdf/४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५ कालक्रियापादः योग एव पुनः कर्णः । भुजाफन्लभावाद् वर्गमूले च न काय । एवमवि- शिपुः कलाइ मध्यकलाप्रमत एव, फुटकलानां कपर्मिणवन्नाना- त्वक् । ताभिमयमानः कर्णः सदापि त्रिज्यातुल्य एव स्यादिति कर्णस्थ ब्रु द्धिह्मौ न परिच्छेघौ। तत् कर्णमण्डलमेव तदानीं रवेः स्फुटतयाख्यम् अपक्रममण्डलम् । अखिलमपि वृत्तं स्वकलाप्रमितं खखषड्धनतुल्यपरिधिकं त्रिज्यायस्तुल्यध्यासाधु च ! अन्यवृत्तगतया कलया मीयमानं न्यूनसङ्ख्यम- धिकसङ्ख्यं च भवति । सदापिं तुल्येनैव मायकेन मीयमानस्यैव वृद्धि- हसादिकं ज्ञेयमिति कणों मध्यकक्ष्यामण्डलगताभिः कलाभिरेत्र मीयते, प्रतिमण्डलकलाभिवो । वृत्तयोरुभयोस्तुल्यपरिमाणत्वात् तत्कला अयु भय्यस्तुल्यपरिमपा एव । स्वस्वकेन्द्रश्नमृतत्वात् तासां कक्ष्यामण्डलमध्य दतानां प्रतिमण्डले प्रयवयवं भेदः स्यात् । कट्याकेन्द्रासनप्रदेशे प्रति- मण्डलनीचे अल्पा एव, उच्चप्रदेशे च महत्यः । ताः स्फुटक्रणः कक्ष्या मण्डले तुल्यपरिमाण एव । कर्णमण्डलेऽपीतरेतरं तुल्या एव स्फुट कलाः । तासां पुनः कर्णमहत्त्वानुरूपं महत्त्वम् , अल्पत्वानुपमल्पत्वं च स्याताम् । न पुनरितरेतरं भिन्नपरिमाणत्वं , सदापि मिथस्तुल्पपरिमाणा एव । प्रतिमण्डलगतानां ज्योतिश्चककलानां सदपीतरेतरं तुल्यपरिमाणस्त्र मेव । कक्ष्याप्रतिमण्डलपरि धिसंयोगात् कक्ष्यामण्डलान्तर्भागस्य बहिर्भागस्य चाल्पपरिमाणत्वं महापरिमाणत्वं च क्रमेणैव स्यात् । नीचे पुनरितराभ्यो ऽल्पीयसी, उञ्चेऽपीतराभ्यो महीयसी इति प्रतिदेशं नियमः स्यात् । (कल ? कलाभेदेनं भेद इति प्रतिमण्डलस्य कर्णमण्डलस्य च भेदः । एतत् अव स्वबुद्धचा स्वतन्त्र्येणैवावधार्यये स्फुटयुक्तिनिरूप्या । एवं भ्राम्यमाण मुच्चनीचवृत्तम् उच्चसमे प्रहे प्रतिमण्डलान्तर्गतमेव कृस्नशःनीचसमे बहिर्गतमेव, अन्तराले तु भागश एवान्तर्बहिश्च वर्तते । उच्चालीचाच्च राशित्रयान्तरिते मध्यमे मध्यमस्फुटान्तरमुच्चनीचवृतघ्यासार्धतुल्यं स्यात् । तच च्यारूपम् । सा च ज्य कर्णवृत्तगता । अतस्तच्वाषमेव मध्यमग्रहे से स्काये, यतः कर्णमण्डले मध्यमस्फुटसूत्रयोरन्तरालं चापात्मकम् । कथं पुन स्तदानीं तत् कर्णवृत्तं, तत्कर्णभुजाकोटिक्षेत्रं च । उच्चे चाभान्नःस्थे ग्रहे च ९, ‘नः पुनः कर्णभु'; ३. ‘लने च', ३. हिमॅण्डुलस्य’ क. पाzः४. 'प्रदेशनि', ५. ‘न न भ' ख. पाठः